SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Jain Education International चतुर्दशोऽधिकारः असद्ग्रहत्यागः [मालिनी] क्वचिदपि शुभगेहे संस्थितोऽप्युच्चभावं न खलु समुपयायान्नीचतां नैव मुञ्चेत् । सरलपथमुपेतो चक्रमेव प्रयाति, श्रियमभिलषमाणैर्दुग्रहो नैव सेव्यः ॥१॥ विनयनयविवेकज्ञानविज्ञानधर्मव्रतनियमविचाराचारसंस्कारसारम् । तृणनिकरमिवाऽग्निर्यो दहत्यस्तमूलं, तमसदभिनिवेशं क्लेशमूलं निहन्यात् ॥२॥ सदभिरुचिनिवासो यत्र कुत्राऽपि न स्यात्, प्रसरति विपदुद्यन्निम्नगानां प्रवाहः । क्रुधसमदवदावो द्वेषधूमानुविद्धः, कुगतिकुमतिमूलं मुञ्च तं दुग्रहाद्रिम् ॥३॥ सलिलमपरिपक्वे स्थापितं चेद्घटे तं, विघटयति निजं वा ध्वंसयत्येवमेवम् । श्रुतसलिलमपीष्टं दुर्गहग्रस्तजीवे, निहितमनुपदं तं नाशयित्वा विनश्येत् ॥४॥ चिरतरमनुचीर्णं चारुचारित्रवृत्तं, तपउपनतभावं पिण्डशुद्धं प्रतप्तम् । फलदलमपि नाऽऽप्तं निह्नवैर्यन्निकामं, तदसदभिनिवेशस्यैव दोषो दुरन्तः ॥५॥ ५ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy