________________
मोक्षो बन्धप्रतिहतिभवो बन्धनं चेतने नो,
तत्तन्मोक्षो ननु न घटते कल्पनाशिल्पिशिल्पम् । सत्संसारैक्रसमतिभिर्मोहमूढैर्यदुक्तं,
तन्नादेयं पमपदता शास्त्रसिद्धाऽनुतर्का ॥६॥
मोक्षोपायः क्वचिदपि न चाऽऽलोकितो लोकमध्ये,
__ यद्यन्मोक्षामिहसकलं दृष्टमेतद्भवाय । एतन्मिथ्या जगति गणनातीतजीवा विमुक्ता,
मोक्षोपायो यदि नहि भवेत्तत् कथं स्यात् प्रसिद्धम् ॥७॥
एवं सम्यग् जिनवरवचः स्थैर्यमाधाय धाएँ,
हित्वा मिथ्यामतमसुमतं संसृतेर्मूलभूतम् । मिथ्यात्यागो भवति नतरां यावदास्ते ग्रहोऽसन्,
तस्माद् दूरं जहत बिबुधा दुर्ग्रहं चेन्मुमुक्षा ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org