SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ मोक्षो बन्धप्रतिहतिभवो बन्धनं चेतने नो, तत्तन्मोक्षो ननु न घटते कल्पनाशिल्पिशिल्पम् । सत्संसारैक्रसमतिभिर्मोहमूढैर्यदुक्तं, तन्नादेयं पमपदता शास्त्रसिद्धाऽनुतर्का ॥६॥ मोक्षोपायः क्वचिदपि न चाऽऽलोकितो लोकमध्ये, __ यद्यन्मोक्षामिहसकलं दृष्टमेतद्भवाय । एतन्मिथ्या जगति गणनातीतजीवा विमुक्ता, मोक्षोपायो यदि नहि भवेत्तत् कथं स्यात् प्रसिद्धम् ॥७॥ एवं सम्यग् जिनवरवचः स्थैर्यमाधाय धाएँ, हित्वा मिथ्यामतमसुमतं संसृतेर्मूलभूतम् । मिथ्यात्यागो भवति नतरां यावदास्ते ग्रहोऽसन्, तस्माद् दूरं जहत बिबुधा दुर्ग्रहं चेन्मुमुक्षा ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy