SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ त्रयोदशोऽधिकारः मिथ्यात्वत्यागः [मन्दाक्रान्ता] وعندلاعقلاقلاع علاقه मिथ्यात्वं ही भवभवनभृद्वज्रमूलं समूलं, श्रेयस्कामो धृतहितपथः काममुन्मूलयेत्तत् । यावन्मिथ्यापरिणतिपरस्तावदुन्मत्तभूतः, संसारान्नो नरकसदृशान्मुक्तिमेतुं विमर्श: ॥१॥ मिथ्यामोहाद्भवति विमतिश्चेतनस्याऽस्तिताया मध्यक्षं नाऽवगमयति तां नाऽनुमानं विलिङ्गात् । नोऽसादृश्याल्लसदुपमितिर्नैव शास्त्रप्रभेदाद् नास्त्येवाऽऽत्मा मतमितिमतं नास्तिकानामकान्तम् ॥२॥ आत्मास्तित्वं भवतु पतो नास्ति नित्योऽयमात्मा, नित्यश्चेन्नो कथमपि भवेदस्य नानास्वरूपम् । देवो भूत्वा भवति मनुजो नारकश्चाऽपि तिर्यङ् सूक्ष्मेक्षित्वे प्रतिपलमसौ भिद्यतेऽदोऽपि मिथ्या ॥३॥ आस्तां नित्यः परमिह न वै कर्तृता कार्यसाध्या, कर्तृत्वं हि प्रकूतिनियतं चेतने तत् कथं स्यात् । साख्यानां तत् सदसि विदुषां मुक्तसङ्ख्यं विमुग्धं, सम्यग् युक्त्या मननविषयं नीयमानं विभाति ॥४॥ कामं कर्ता पुरुष इह ही स्यात् परं नास्ति भोक्ता, भोगस्तस्य प्रभवति न यन्मूर्तताऽस्मिन्न चाऽस्ति । नाऽमूर्तानां क्वचिदपि भवेद्भुक्तिरित्यादि मिथ्या, यत् स्याद्वादाश्रयणकरणाद् दोषलेशोऽपि न स्यात् ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy