________________
सुदेवमर्हन्तमुपासितुं मनो,
___ गुरुञ्च चारित्रपवित्रजीवनम् । दयामयं धर्ममनन्तशर्मदं,
तदेव सम्यक्त्वमिहाऽऽत्मसङ्गतम् ॥४॥
गुणस्थितिं प्राप्नुवतो विशुद्धितो,
__ भवेद् विशुद्धं किल दर्शनं क्रमात् । प्रमत्ततायाः प्रतः परं परं,
त्रयोदशे स्थानवरे गुणस्थितेः ॥५॥
क्षयादहो दर्शनसप्तकस्य यद्,
___भवेददः क्षायिकमिद्धशुद्धिभूत् । शिवप्रदानाय समर्थमेतकं,
भवप्रपञ्चं त्वरितं निकून्तति ॥६॥
والا قليلا ولاعدم
शमाद्यसंवेगचरद्वितीयक
स्तृतीयनिर्वेदविलाससत्तमः । दया तुरीयोऽस्ति विवेकपञ्चमो
ऽसुमान् हि सद्दर्शनलक्षणाञ्चितः ॥७॥ सकृत् सुलब्धं यदि दर्शनं भवे,
भ्रमन्नपि स्यान्न हि पूर्वबन्धकः । तदेतदाप्तुं सततं शिवार्थिना,
बलेन मिथ्यात्वतमोऽपसार्यताम् ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org