SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सुदेवमर्हन्तमुपासितुं मनो, ___ गुरुञ्च चारित्रपवित्रजीवनम् । दयामयं धर्ममनन्तशर्मदं, तदेव सम्यक्त्वमिहाऽऽत्मसङ्गतम् ॥४॥ गुणस्थितिं प्राप्नुवतो विशुद्धितो, __ भवेद् विशुद्धं किल दर्शनं क्रमात् । प्रमत्ततायाः प्रतः परं परं, त्रयोदशे स्थानवरे गुणस्थितेः ॥५॥ क्षयादहो दर्शनसप्तकस्य यद्, ___भवेददः क्षायिकमिद्धशुद्धिभूत् । शिवप्रदानाय समर्थमेतकं, भवप्रपञ्चं त्वरितं निकून्तति ॥६॥ والا قليلا ولاعدم शमाद्यसंवेगचरद्वितीयक स्तृतीयनिर्वेदविलाससत्तमः । दया तुरीयोऽस्ति विवेकपञ्चमो ऽसुमान् हि सद्दर्शनलक्षणाञ्चितः ॥७॥ सकृत् सुलब्धं यदि दर्शनं भवे, भ्रमन्नपि स्यान्न हि पूर्वबन्धकः । तदेतदाप्तुं सततं शिवार्थिना, बलेन मिथ्यात्वतमोऽपसार्यताम् ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy