________________
Jain Education International
अनुपमविशदोऽत्र चिद्विलासो,
विलसति सैव विशिष्टयोगराजः ॥५॥
निजक विभवदर्शनान्न बाह्या
मभिलषतीश्वरतां कदाचनाऽपि ।
करणनिकरमात्मनीनभावं,
नयति शुभाशुभगोचराप्तितोऽपि ॥६॥
चरतु यदि पुनर्न चाऽऽचरत्वा
चरणमुदारमभीष्टमागमोक्तम् ।
परमुपरमति क्रिया भवार्था,
शिवपथिकस्य योगिनोऽच्छयोगात् ॥७॥
निजनिजवचनप्रकारभङ्गया,
सकलमतैरिदमेव बोधितं तत् । तदनु भवितुमार्तरौद्ररोधं,
विशतु मनः सितधर्मयोर्विमर्श ॥८॥
८
For Private & Personal Use Only
_c* c* c* c* c*
www.jainelibrary.org