SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Jain Education International अनुपमविशदोऽत्र चिद्विलासो, विलसति सैव विशिष्टयोगराजः ॥५॥ निजक विभवदर्शनान्न बाह्या मभिलषतीश्वरतां कदाचनाऽपि । करणनिकरमात्मनीनभावं, नयति शुभाशुभगोचराप्तितोऽपि ॥६॥ चरतु यदि पुनर्न चाऽऽचरत्वा चरणमुदारमभीष्टमागमोक्तम् । परमुपरमति क्रिया भवार्था, शिवपथिकस्य योगिनोऽच्छयोगात् ॥७॥ निजनिजवचनप्रकारभङ्गया, सकलमतैरिदमेव बोधितं तत् । तदनु भवितुमार्तरौद्ररोधं, विशतु मनः सितधर्मयोर्विमर्श ॥८॥ ८ For Private & Personal Use Only _c* c* c* c* c* www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy