SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मर्म - नर्म रमेशः किं तव पत्न्याः कासरोगः निवृत्त: ? परेशः अरे ! एकेन एव वाक्येन मया सः निवारितः । रमेशः भवान् किम् उक्तवान् ? परेशः अहम् उक्तवान् यत् 'वार्धक्ये प्राप्ते एव कासरोगः जायते' इति । Jain Education International - निकुञ्जः अद्य सायंकाले मया सार्द्धं भोजनग्रहणे. भवतः काऽपि आपत्तिः नास्ति इति मन्ये । निलयः निकुञ्जः लघुवयस्कः चिन्टुः गृहस्य विद्युद्घण्टिकां रणयितुं वारं वारं प्रयत्नं कुर्वन् आसीत् । किन्तु तत्र सः सफलः न जातः । मार्गेण गच्छता एकेन सज्जनेन तत् दृष्टम् । स तस्य समीपं गतवान्, तं च हस्ताभ्याम् ऊर्ध्वं कृतवान् । तथा च सः बालकः घण्टिकाम् अवादयत् । तदन्तरं च सः बालकः उक्तवान्– “चलतु, अधुना झटिति पलायनं कुर्याव, अन्यथा, कोऽपि ताडयिष्यति" इति । कीर्तित्रयी नैव नैव । प्रत्युत आनन्दः भविष्यति । अत्यन्तं शोभनम् । तर्हि अष्टवादनसमये अहं भवतः गृहम् आगमिष्यामि । १११ For Private & Personal Use Only FO www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy