SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ भृत्यः प्रभो ! भवता मह्यम् अतीव मूर्खसेवकः अर्पितः, तेन सह कथं कार्यं करणीयम् ? स्वामी 'यथा अहं त्वया सह करोमि तथा' । mamaee पुरुषः कथम् अद्यकालीनस्त्रियः पुरुषेभ्यः । अधिकबलवत्यः सन्ति ? ___ स्त्री तत्र स्त्रियः प्रति पुरुषस्य दुर्बलता एव . कारणम् । FA शिक्षकः "आदेशं विना न केन अपि प्रवेशनीयम्" इति बहिः स्पष्टतया लिखितम्, तथा अपि कथं त्वम् अन्तः आगतः ? विद्यार्थी प्रभो ! भवतः आज्ञां ग्रहीतुम् एव आगतः अहम् , स्त्री भोः ! भोः ! वैद्यराज ! द्रुतं कुरु, मम पतिः मृत्युशयने वर्तते ।। वैद्यराजः श्रीमति ! चिन्तां मा कुरु । अधुना एव अहं तं मृत्युशयनात् मोचयिष्यामि ।। Jain Education International ११२ For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy