________________
FO चित्ते न प्रविष्टः एव । तस्य दृष्टिः तु नवीने उपनेत्रे एव स्थिरा जाता आसीत् । - on विचारमग्नः स जातः यद् - 'किं पिता महाजनसञ्चालिते चिकित्सालये गतः अभविष्यत् ? -
किन्तु न एतत् शक्यम्, यतः तत्र एतावत् मूल्यवत् उपनेत्रं न उपलभ्यते'- इति । KO एवं विचिन्त्य अपि तदर्थं सः पृष्टवान् - किं भवान् महाजनस्य चिकित्सालये गतः आसीत् ?
'अरे ! नैव नैव । एतत् तु.... तदा प्रकाशजोशी नामकः विद्यार्थी आसीत् । | भवतः अग्रिमायां कक्ष्यायां सः पठन् आसीत् । उपलक्षितः खलु त्वया ?'
एवं संश्रुत्य विद्यार्थिकालः तस्य स्मृतिपथम् आगतः । सः चिन्तितवान् यत् 'एकः प्रकाशनामक: विद्यार्थी आसीत् । सः दरिद्रः आसीत् किन्तु अध्ययने तु कुशलः
मेधावी च आसीत् । पितुः सः स्नेहपात्रम् अपि आसीत् । पिता अपि तस्य अभ्यासे र सदा सप्रेम साहाय्यं विदधाति स्म ।' एवं स्मृत्वा सहसा सः उवाच
'आम् आम् ! उपलक्षितः । किन्तु किं तेन ?'
'प्रातः एव सः गृहम् आगतवान् आसीत् । सः प्रतिष्ठितः नेत्रचिकित्सकः जातः अस्ति । एतावती महतीं प्रतिष्ठां लब्ध्वा अपि तस्य स्वभाव: पूर्ववत् विनम्रः एव
अस्ति । तत्र किमपि परिवर्तनं न जातम् । आगमनेन सह एव प्रथमं मम पादसंस्पर्शनं - कृतवान् । तत्क्षणं तु मया स: न उपलक्षितः किन्तु क्षणेन सर्वं स्मृतिपथम् आगतम् । | पश्चाच्च भिन्न भिनं कुशलवार्तादिकं प्रवृत्तम् । तत्र मध्ये मम नेत्रयोः रोगस्य अपि वार्ता
सञ्जाता । सः मम नेत्रे निरीक्षितवान् । पश्चात् तु हठात् मां नवीनोपनेत्रार्थं नीतवान् । - मया बहुशः वारितः किन्तु एकम् अपि मम निषेधवचनं सः न अङ्गीकृतवान्' – एवम् र उक्तवतः पितुः स्वरः गद्गदः जातः । नेत्रे अपि क्लिन्ने जाते । o अनेन प्रसङ्गेन तु पितुः दृष्टिः तु स्पष्टा जाता एव किन्तु तेन सह एव पुत्रः है अपि सम्यक्तया बोधं प्राप्तवान् ।
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org