SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Ko किन्न FO कृतवान् ? शालायां तु सः शिक्षकः आसीत् । बहुकष्टेन आजीविका निर्वहति स्म सः। कि Ko एवं सत्यपि मम अभ्यासार्थं तेन कियान् श्रमः निर्वोढः ! स्वकीयाम् आवश्यकताम् र अपि सङ्कोच्य मम अभ्यासार्थं धनव्ययः कृतः । एकेन एव वस्त्रयुगलेन कथम् अपिल स: वर्षं यापयति स्म । एतावत्पर्यन्तं तेन स्वकीया आवश्यकता गौणीकृता आसीत् । हो। पश्चात मम विवाहादि कार्यम अपि तेन निर्वर्तितम । पश्चाच्च रमायाः आभरणविषयकायाः Fol अभिरुचे: पोषणार्थम् आजीवनं श्रमं कृत्वा सञ्चितं धनम् अपि निःसङ्कोचं दत्तवान् । | किञ्च, अहं तु कीदृशः ? अद्यावधि कदापि काऽपि इच्छा तेन मम पुरतः न प्रकटिता। For मम प्रसन्नतायाम् एव स्वप्रसन्नतायाः समावेशः तेन कृतः । अद्य तु प्रथमम् एव अहम् । उपनेत्रार्थं सूचितः । तदपि नेत्रयोः व्याधेः कारणात् न तु स्वरुचिपोषणार्थम् । तादृशी सामान्या अपि आवश्यकता तस्य मया न पूरिता ? अनिवार्ये अपि तत्कार्ये व्याजाः प्रदर्शिताः मया ? कीदृशः कृतघ्नः अहम् ?" इति । एवं विचारयतः तस्य समक्षं विना उपनेत्रम् इतः ततः स्खलतः पततः व्यथां च अनुभवतः स्ववृद्धपितुः मूर्तिः आगता । प्रवासादिकात् मनोरञ्जकात् कार्यक्रमात् तस्य मन: प्रतिनिवृत्तम् । अथ लघुः अपि प्रसङ्गः सहजम् एव पितुः एव साक्षात्कारं जनयति स्म । तस्य हृदयम् एव तं पीडयति स्म । प्रवासं समाप्य कदा गृहं प्राप्नुयाम् - इति अधैर्यं जातं तस्य । स्वकृत्यार्थं ग्लानिम् अनुभवति स्म सः । अतः 'गृहं गत्वा सर्वप्रथमं पितुः नेत्रयोः चिकित्साम् एव कारयिष्यामि' इति अचिन्तयत् । अस्मिन् चिन्तने एव गृहं प्राप्य तेन विद्युद्धण्टिका वादिता । स्वस्य अपराधात् मुक्त: भवितुं तस्य आकाङ्क्षा उद्दीप्ता जाता आसीत् । क्षणेन द्वारम् उद्घटितम् । 2 वात्सल्यं वर्षयन् पिता एव तस्य समक्षम् उपस्थितः आसीत् । परन्तु किम् एतत्....? - नवीनम् अपनेत्रं तस्य मुखे शोभमानम् आसीत् । तद् दृष्ट्वा तस्य चित्तं पुनः विचारचके पतितम् । पिता तु तम् आगतं दृष्ट्वा एव प्रसन्नीभूय कुशलवार्ता प्रष्टुं लग्न: - 'अहो ! म - अहो ! आगतः त्वम् ? आगच्छतु आगच्छतु । कीदृशः जातः प्रवास: ? काऽपि प्रतिकूलता तु न अनुभूता खलु ? इदानीं शीतकाल: प्रवर्तते अतः ततः रक्षणार्थं पर्याप्त F, वस्त्रादिकं नीतं न वा ?' इत्यादि । किन्तु एकः अपि तस्य शब्दः तस्य कर्णम् उल्लङ्घ्य ८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521011
Book TitleNandanvan Kalpataru 2004 00 SrNo 11
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy