________________
कथा
চরফুদি
मुनिरत्नकीर्तिविजयः
प्रातःकालीनः समयः आसीत् । गृहे सर्वेऽपि सुखनिद्रायाः उत्सङ्गम् आश्रिताः o आसन् । सामान्यतः अपि तस्मिन् गृहे त्रयः एव सदस्याः आसन् - पिता चीमनलाल: to तस्य पुत्रः मनुः, पुत्रवधूः रमा च इति ।
__ लघुः अपि शब्दः अप्रीतिकरः स्यात् एतादृशः समयः आसीत् सः । सहसा ? Eo एव महानसे भाण्डानां पतनेन वातावरणं क्षणं शब्दमयं सञ्जातम् ।
'ओह....सुखेन शयनम् अपि अस्मिन् गृहे न भवति' - निद्राभङ्गात् सरोषम् उक्तवती रमा । सम्मुखम् एव उत्थितं श्वसुरं सा दृष्टवती । सः किञ्चिद् भीतः विलक्षः इव च सञ्जातः आसीत् ।
___वधु ! सम्यक्तया द्रष्टुं न शक्नोमि । उपनेत्रं परिवर्तितव्यम् इति प्रतिभाति । अनेन काष्ठफलकेन स्खलितः अहम्' - सः उवाच । एवं श्रुत्वाऽपि रमा किमपि अनुक्त्वा मुखं विवर्ण्य कार्ये मग्ना जाता । किन्तु एतादृशेन व्यवहारेण सः- 'किमर्थम् एतादृशः उपेक्षापूर्णः व्यवहारः क्रियते मया सार्द्धम् ? किम् अहम् एतस्मिन् गृहे अनुपयोगी वा अतिरिक्तः वा अस्मि ?' - इति विचिन्त्य खिन्नः जातः । एवमेव कतिचिद् दिनानि यावत् तेन उपनेत्रस्य वार्ता अपि न पुनः उच्चारिता ।।
किन्तु गच्छता दिनेन तस्य नेत्रस्य व्याधिः अपि वृद्धि गतः । अतः एकदा पुत्रम् उद्दिश्य उक्तवान् - वत्स ! मम नेत्रयोः चिकित्सा यथाशीघ्रं करणीया प्रतिभाति । सम्यक्तया द्रष्टुं न पारयामि, अन्धः इव अनुभवामि । कथाश्रवणार्थं गमने अपिकदाचित् स्खलनं प्राप्य पतिष्यामि - इत्येव भयं वर्तते सततम् ।
किमपि प्रत्युत्तरं पुत्रः यावद् ददाति तावद् एव रमा उक्तवती-सामान्यतः तु गृहे
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org