________________
कथा
वणिम्बुद्धिः *
विजयसूर्योदयसूरिः
द्वौ भिक्षुकौ आस्ताम् । एकः संन्यासी, द्वितीयस्तु द्विजः । एतौ द्वावपि भिक्षयाऽऽजीविकां कुर्वतः स्म । एकदैकस्य यजमानस्य गृहेऽकस्माद् द्वावपि मिलितौ । यजमानस्य गृहे तस्मिन् दिने इक्षूणां दण्डान्यागतान्यासन् । तत एकं दण्डं द्वाभ्यामार्पयत् स यजमान: । स दण्ड: पश्चाद्भागे कृशो, मध्यमे च भागे स्थूल आसीत् । अत: कया रीत्या विभज्य गृहणीयावेति संजातो विचारः । तदैव नन्दनामा वणिक आगतः ।
द्वाभ्यां इक्षुदण्डं तस्मै दत्त्वा गदितम् - विभज्याऽऽवाभ्यां देहि ।
तदा वणिकेन किञ्चिन्मनसि विचार्य प्रोक्तम् - शास्त्रे कथितमस्ति यत् - " अग्रे अग्रे विप्रा: "; इत्युक्त्वा इक्षुदण्डस्याऽग्रभागं ब्राह्मणायाऽदात्, ब्राह्मणेनाऽपि स गृहीतः । तदनन्तरं च "जटिलो योगी" ति शास्त्रवचनमुक्त्वा मूलं च सन्यासिने प्रदत्तम् । पश्चात् " मध्यो यः कन्दः, स गृह्णाति नन्दः" इत्युक्त्वा स - रसं मध्यभागं स्वयं गृहीत्वा गतवान् ।
*
एता: कथा: पूज्याचार्यश्रीविजयसूर्योदयसूरिमहाराजैः स्वविद्यार्थिकाले लिखिताः आसन् ।
Jain Education International
90
For Private & Personal Use Only
www.jainelibrary.org