SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कथा शठे शाठ्यं समाचरेत् विजयसूर्योदयसूरिः आसीदेको वञ्चकः । चौर्यवृत्तिना स जीवति स्म । स मनस्येवंविधमभिमानं दधाति स्म "यदखिलं जगत् वञ्चयामि, किन्तु न मां कोऽपि वञ्चयितुं समर्थ" इति। एकदा स कस्यचिदपि ग्रामस्य सीम्नो निर्गच्छन्नासीत् । सीम्नि चैकः कूपोऽप्यासीत् । तन्मुखस्योपर्युपविश्यैको बालको रुदन्नासीत् । वञ्चकेन पृष्टम्- "भोः ! किमर्थं रोदिषि ?" इति ।। बालकेन कथितम्- "मम रजतपात्रमस्मिन् कूपे पतितमतो मे पिता मां ताडयिष्यती" ति । "मा चिन्तां कुरु, अहमेव निष्कास्य दास्यामी"ति कथयित्वा दयया स वञ्चको वस्त्राण्युत्तार्य स्वां पोट्टलिकां च कूपकण्ठे मुक्त्वा कूपेऽवातरत् । सम्पूर्ण कूपतलमीक्षितं तेन, किन्तु नाऽऽप्तवान् वञ्चको रजतपात्रम् । पुनरीक्षितम् तेन । श्रान्तेन तेनोच्चैःस्वरेण पूत्कृत्य पृष्टम्-“भो ! बालक ! कुत्राऽस्ति ते रजतपात्रम्"। प्रत्युत्तरो न लब्धः । पुनरपि पूत्कृतम् । किन्तु प्रत्युत्तरं नाऽलभत । ___ततः कूपान्निर्गत्याऽपश्यत्, किन्तु न बालकः, न वस्त्रम्, न पोट्टलिका चेति न किमपि तत्राऽऽसीत् । तदा स स्वगतमुक्तवान्- "जगद्वञ्चकोऽपि वञ्चितोऽनेन बालकमात्रेणे" ति । MARITRAATHMousam 91 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy