________________
तव च तव च प्रसादो भवतु स्त्रीपुंसयोर्जगन्मात्रोः ।
यश्च युवयोरसहायः स च राजा राजराजोऽस्तु ॥३१॥ इत्याशिषः ।
स्मयकलितयशोदामोदभारं किशोरं परिषदमपि पुण्यां श्रीमतां ब्राह्मणानाम् । स्पुटमकपटभक्त्या शक्तित: सेवमाना जगति विमलकीर्तिं केऽपि धन्या लभन्ते ॥३२॥ गरळपुरिशास्त्रिनाम्नः प्राज्ञनियोज्यस्य तत्प्रसादेन । वाणीयमणीयस्यपि मुदमावहतां कलेव चान्द्रमसी ॥३३॥
एषा उत्तरपत्रिका सर्वेषां मनोहारिणी बभूव । प्रेषिता च महाराष्ट्रविद्वद्वन्द्वाय । अत्रत्या व्याकरणविशेषाः वैयाकरणैरुन्नेयाः ॥
इति शुभम् ।
0 C > < 0 - २ वयं येभ्यो जाता मृतिमुपगतास्तेऽत्र सकलाः समं यैः संवृद्धा ननु विरलतां तेऽपि गमिताः । इदानीमस्माकं मरणपरिपाटीक्र मकृ तां न पश्यन्नोऽप्येवं विघयविरतिं याति कृपणाः ।।
(अमितगतिः सुभाषितरत्नसन्दोहे) 6 > > <
< 0
89 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org