SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ तव च तव च प्रसादो भवतु स्त्रीपुंसयोर्जगन्मात्रोः । यश्च युवयोरसहायः स च राजा राजराजोऽस्तु ॥३१॥ इत्याशिषः । स्मयकलितयशोदामोदभारं किशोरं परिषदमपि पुण्यां श्रीमतां ब्राह्मणानाम् । स्पुटमकपटभक्त्या शक्तित: सेवमाना जगति विमलकीर्तिं केऽपि धन्या लभन्ते ॥३२॥ गरळपुरिशास्त्रिनाम्नः प्राज्ञनियोज्यस्य तत्प्रसादेन । वाणीयमणीयस्यपि मुदमावहतां कलेव चान्द्रमसी ॥३३॥ एषा उत्तरपत्रिका सर्वेषां मनोहारिणी बभूव । प्रेषिता च महाराष्ट्रविद्वद्वन्द्वाय । अत्रत्या व्याकरणविशेषाः वैयाकरणैरुन्नेयाः ॥ इति शुभम् । 0 C > < 0 - २ वयं येभ्यो जाता मृतिमुपगतास्तेऽत्र सकलाः समं यैः संवृद्धा ननु विरलतां तेऽपि गमिताः । इदानीमस्माकं मरणपरिपाटीक्र मकृ तां न पश्यन्नोऽप्येवं विघयविरतिं याति कृपणाः ।। (अमितगतिः सुभाषितरत्नसन्दोहे) 6 > > < < 0 89 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy