________________
शौरिपुरारिप्रमुख-स्वोपास्यप्रार्थनापुरस्सर्यः । आम्नायसमाम्नाताः शुभबीजान्याशिषः फलेग्रहयः ॥१२॥ आयुष्मतोरनल्पं राज्ञां महतीं श्रियं समुद्वहतनेः । मेरुहिमाचलयोरिव कृच्छ्रेष्वपि निष्पकम्पनिजधृत्योः ॥१३॥ पद्मापादपयोरुह-लाक्षामुद्राभद्रसद्मभुवोः । गोक्षीरमाक्षिके क्षु-द्राक्षाधिक्षेपसाक्षिवाग्रसयोः ॥१४॥ आजगदुत्पत्ति मिथो वैरिण्योरपि भृशं रमावाण्योः । सामानाधिकरण्यं सम्पादयतोः स्वनैपुण्यात् ॥१५॥ निद्राणपरमपूरुष-तनुरुचिसन्तानकवचिताभोगम् । दुग्धाम्बुधिं यशोभिः स्वामेव रुचं पुनर्नयतोः ॥१६॥ गुरुमपि सचिवपदोचित-मनघं स्वस्वामिराज्यकार्यभरम् । अश्रमतो निर्वहतो-रक्षिध्रुवविभ्रमैरेव ॥१७॥ आस्तीर्य भक्तितल्पं श्रद्धागुणभाजि चित्तडोलायाम् । अपितृकममातृकं पर-मनाथमेकं किशोरमुपचरतोः ॥१८॥ वेडोबरामचन्द्रा-भिध-नायकयोर्मनीषिरञ्जकयोः । श्रेयः परम्परायै कल्पन्तां दूरदीर्घायै ॥१९॥ विभवाब्दपौषमासा-सितदशमी प्रातरवधिकं कालम् । सर्वे वयं कुशलिनः कोसलनाथानुकम्पया गुळ ॥२०॥ भवतोरपि भाग्यवतोः सकलत्रसुपुत्रमित्रबान्धवयोः । भूयो नेया पत्री योगक्षेमावबोधनविधात्री ॥२१॥
87
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org