SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ये येऽत्र यद्यदिच्छाः ते ते निश्शङ्कमादरात्तारताः । भागवतकल्पवृक्षात् लभन्त एवास्ति कोऽत्र सन्देहः ? ॥२॥ किं पल्लवितेन ? आस्माकीनं प्रार्थन - मङ्गीकृत्यादरेण पूर्णेन । आगच्छत रसिकतमा युष्माभिरिमेऽत्र वयमनुग्राह्याः ॥१॥ एतादृशं सुन्दरं दृष्ट्वा राजा विस्मतः सन्तुष्टश्च । यद्यपि तदा महाराष्ट्रदेशं गन्तुं शक्यं नाऽऽसीत्, तथाऽपि सुन्दरस्य पत्रस्य सुन्दरम् एवोत्तरं देयम् इति चामराजप्रभुः स्वमन्त्रिणं रङ्गाचार्यं समादिदेश । रङ्गाचार्यः परकालमठाधीशान् विज्ञापयामास । ते च सम्यगालोच्य अस्मिन् कर्मणि श्रीगरलपुरीशास्त्रिण एव समर्था इति तत्स्कन्धे भारम् आरोपितवन्तः । 1 Jain Education International शास्त्रिणः आगतं पत्रं वाचयामासुः । पत्रस्य लेखको श्रेष्ठौ वैयाकरणौ इति तैर्ज्ञातम्। अन्यथा “ब्रह्मसभम्" इति कथं प्रयुज्येत ? " सभा राजामनुष्यपूर्वा" इति सूत्रेण किल सभाशब्दान्तस्तत्पुरुषो नपुंसकलिङ्गे प्रयुज्यते । तस्मात्तादृशव्याकरणविशेषविराजितशब्दैर्युतं पद्यसार्थं विरच्य पत्रं रचनीयम् इति तैर्निश्चयः कृतः । आशुकवयः शास्त्रिणस्तादृशं पत्रं विरच्य स्वामिनां सन्निधौ इत्थं वाचयामासुः ॥ यथा वल्लवीजनवल्लभाय नमः । वैदर्भीप्रणयोपबृंहणपरः सत्यास्मरोद्दीपनः क्षीबो जाम्बवतीनवाधररसाद् राधापराधीनधीः । नीलाचोलनिविष्टदृष्टिरमनाग् अक्रीतदासः पुनगोपीनाम् अथ योगिनामसुलभो मुग्धो हरिः पातु नः ॥ १ ॥ 85 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy