________________
ये येऽत्र यद्यदिच्छाः ते ते निश्शङ्कमादरात्तारताः । भागवतकल्पवृक्षात् लभन्त एवास्ति कोऽत्र सन्देहः ? ॥२॥
किं पल्लवितेन ?
आस्माकीनं प्रार्थन - मङ्गीकृत्यादरेण पूर्णेन ।
आगच्छत रसिकतमा युष्माभिरिमेऽत्र वयमनुग्राह्याः ॥१॥
एतादृशं सुन्दरं दृष्ट्वा राजा विस्मतः सन्तुष्टश्च । यद्यपि तदा महाराष्ट्रदेशं गन्तुं शक्यं नाऽऽसीत्, तथाऽपि सुन्दरस्य पत्रस्य सुन्दरम् एवोत्तरं देयम् इति चामराजप्रभुः स्वमन्त्रिणं रङ्गाचार्यं समादिदेश । रङ्गाचार्यः परकालमठाधीशान् विज्ञापयामास । ते च सम्यगालोच्य अस्मिन् कर्मणि श्रीगरलपुरीशास्त्रिण एव समर्था इति तत्स्कन्धे भारम् आरोपितवन्तः ।
1
Jain Education International
शास्त्रिणः आगतं पत्रं वाचयामासुः । पत्रस्य लेखको श्रेष्ठौ वैयाकरणौ इति तैर्ज्ञातम्। अन्यथा “ब्रह्मसभम्" इति कथं प्रयुज्येत ? " सभा राजामनुष्यपूर्वा" इति सूत्रेण किल सभाशब्दान्तस्तत्पुरुषो नपुंसकलिङ्गे प्रयुज्यते । तस्मात्तादृशव्याकरणविशेषविराजितशब्दैर्युतं पद्यसार्थं विरच्य पत्रं रचनीयम् इति तैर्निश्चयः कृतः । आशुकवयः शास्त्रिणस्तादृशं पत्रं विरच्य स्वामिनां सन्निधौ इत्थं वाचयामासुः ॥
यथा
वल्लवीजनवल्लभाय नमः ।
वैदर्भीप्रणयोपबृंहणपरः सत्यास्मरोद्दीपनः क्षीबो जाम्बवतीनवाधररसाद् राधापराधीनधीः । नीलाचोलनिविष्टदृष्टिरमनाग् अक्रीतदासः पुनगोपीनाम् अथ योगिनामसुलभो मुग्धो हरिः पातु नः ॥ १ ॥
85
For Private & Personal Use Only
www.jainelibrary.org