SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीभागवतसुधारस-पानविलोला भवन्त इह सर्वे । सपरीवाराः प्रेम्णा पदकमलपरागमत्र कुर्वन्तु ॥५॥ अगेवारऽऽरम्भात् सप्ताहस्याऽऽदरादुपेत्येह । आसप्ताहं भगवत्-कथामृतस्वादलोलुपैः स्थेयम् ॥६॥ यदि जातु नाऽवकाशो दिनमात्रं वा क्षणं क्षणार्धं वा । आगन्तव्यमवश्यं नाऽन्यदितः श्रेयसां पदं किञ्चित् ॥७॥ - तदुक्तं श्रीभागवते किं प्रमत्तस्य बहुभिः परोक्षैयिनैरिह । . वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥१॥ न ह्यतोऽन्यः शिवः पन्था विशतस्संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥२॥ पिबन्ति ये भगवत् आत्मनः सतां कथामृतं श्रवणपटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥३॥ आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यः क्षणो नीतः उत्तमश्लोकवार्तया ॥४॥ इति । किं बहुना ? निगमभावुकाः ! सर्वे यूयं सुधियः चिकीर्षतोः किमपि दुर्लभं कृत्यम् । कृपयाऽऽवयोरुदारा मनोरथावनिरुहं कुरुत सफलम् ॥१॥ " 84 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy