________________
(२)
एकदा शाहिसभायां बीरबलेन जैनगुरवः पृष्टाः - यदि भवतां सम्मतिः स्यात् तदा सन्देहमेकं प्रष्टुमिच्छामि । सूरिभिर्दत्ताऽनुमतिः । तेन पृष्टम् - अहं शिवोपासकः । मम हृदये सततं वर्तते सन्देहो यत् शिवभगवान् सगुणो निर्गुणो वा ? ।
गुरुणा कथितम् - प्रथमं मम प्रश्नस्य स्पष्ट उत्तरो देयो भवता, ततो भवत्सन्देहसमाधानं करिष्यामि । स्वीकृतं तेन ।
गुरुणा पृष्टम् - शिवः ज्ञानवान् ज्ञानहीनो वा ? |
बीरबलेन उक्तम् - कोऽत्र प्रश्नावकाश: ? शिवः ज्ञानवानेव । गुरुणा पुनः पृष्टम् – ज्ञानं गुणो न वा ? |
-
बीरबल उक्तवान् - ननु ज्ञानं गुण एव ।
गुरुणा निगदितम् - तर्हि सिद्धमेतत् यत् शिवः सगुणः ।
यतो ज्ञानं गुणः, स गुण शिवभगवति विद्यते इति तु भवता एव कथितं, अतो यो गुणयुक्तः स सगुण एवेति कोऽत्र शङ्कावकाश: ? ।
नितान्तं सरलतया निजसन्देहस्य निवारणमेवमनुभूय अतीव प्रसन्नो बीरबलः ।
Jain Education International
मुखं पद्मदलाकारं वाचश्चन्दनशीतलाः । हृदयं कर्तरीभूतमेतद् धूर्तस्य लक्षणम् ॥
(प्रबन्धचिन्तामणौ)
82
For Private & Personal Use Only
www.jainelibrary.org