________________
Show
२. चक्षुर्वै प्रतिष्ठा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
यद्येवम् - उच्यतां काऽसौ प्रतिष्ठा ? चक्षुर्वै प्रतिष्ठा । कथं चक्षुषः प्रतिष्ठात्वम् ? इत्याह- चक्षुषा हि समे च दुर्गे च दृष्ट्वा प्रतितिष्ठति ॥
(बृहदारण्यकोपनिषद्- शाङ्करभाष्यम् - ६/१/३) "साक्षाद् द्रष्टा" । साक्षातो द्रष्टेत्यस्मिन्नर्थे इन् नाम्नि स्यात् । साक्षी ॥ (सिद्धहेमशब्दानुशासनम् - लघुवृत्तियुतम् ७/१/१९७) (तथैतदपि द्रष्टव्यम्)
सेमक्षदर्शनात् साक्ष्यं श्रवणाच्चेति धारणात् । तस्मात् सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥
(महाभारते द्यूतपर्वणि २/६१/७६) ऋतम्भरा तत्र प्रज्ञा श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् (तत्रैव १/४९).. मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् (तत्त्वार्थसूत्रम् १०/१) कुसलचित्तसम्पयुत्तं विपस्सया आणं पञा (विसुद्धिमग्ग १४/२) तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् (तत्त्वार्थसूत्रम् १/२)
XXXCXEXP*EXPRMANENDRAKpe*
(मूललेखकः पं. सुखलालजी संघवी,
भारतीयतत्त्वविद्या-नाम पुस्तके)
227 दिव्यं चूतरसं पीत्वा गर्वं न याति कोकिलः । पीत्वा कर्दमपानीयं भेको रटरटायते ॥
(भामिनीविलासे)
79 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org