________________
29 अनुवादः
-
गुरोमहत्ता
*
मुनिधर्मकीर्तिविजयः
निशि नावं समुद्रे चालयितुमवश्यंतया दीपदण्डस्याऽऽवश्यकताऽस्ति, तथा सोऽपि प्रकाशमानः स्यात् ।
**
*
**
*
तथैव जीवनरूपेऽब्धौ आत्मकल्याणस्य दिशं प्रत्यात्मरूपनाव: चालनार्थं गुरुस्वरूपो दीपदण्डोऽत्युपयोग्यस्ति ।
गुरुः मार्गदर्शकोऽस्ति तथा स एव दीपदण्डरूपोऽप्यस्ति । आत्मा स्वयमात्मकल्याणस्य विशुद्धमार्ग शोधयितुं, केन वा मार्गेण गन्तव्यं इति ज्ञातुम्, तथा च मार्गप्राप्तौ सत्यां तन्मार्गस्योपरि गन्तुमसमर्थोऽस्ति, तत्तु निश्चितमेव । एतादृश्यां स्थित्यां गुरुस्वरूपो मार्गदर्शक एव 'केन मार्गेण गन्तव्य'मिति निर्णयति, स एव मार्गमपि दर्शयति, तथा कदाचिद्वयं मार्गभ्रष्टा भवेम तर्हि स गुरुरेव प्रशस्तमार्गेऽपि स्थापयति ।
एतादृशो गुरुतुल्यस्य मार्गदर्शकस्य चरणयोरात्मसमर्पणस्य करणे यदि लज्जा भवेत्तर्हि भौतिकदृष्ट्याऽन्यत् सर्वमपि शुभं प्राप्येत तथाऽपि हन्त ! आत्मकल्याणस्य लक्ष्यात्तु वञ्चिता एव भवेम । ___ अदृष्टे मार्गे कमपि विचारमृते मार्गदर्शकमनुसरन्तो वयं गुरुचरणयोः सर्वस्वसमर्पणे किमर्थं विचारयामः ?
(अनूदितम्)
***
**
*
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org