________________
"काव्यानुवादः
मुनिरत्लकीर्तिविजयः
(२)
मुसीबतमें शरीफोकी, कभी इज्जत नहीं घटती; जला भी डालो सोने को मगर किंमत नहीं घटती ।
(अज्ञातः) आपद्गतेऽपि महतो, महत्त्वं नैव हीयते । यथा स्वर्णस्य, दग्धेऽपि हानं नैवाऽऽप्नुते मूल्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org