SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अत्र प्रथमोऽर्थः संसारिजीवानाश्रित्य सम्भवति । तथा द्वितीयोऽर्थस्तु मुक्तजीवान्- संसारातीतजीवान् प्रतीत्य सम्भवति । एष द्वितीयोऽर्थो न वन्ध्यापुत्रवत् आकाशपुष्पवच्च निरर्थकोऽपि तु चरितार्थ एवाऽस्ति । एतदर्थस्याऽनुभूतिं वयं सर्वेऽपि कुर्म एव । तथाऽपि मुक्तजीवानां सर्वाऽपि चेष्टाऽगम्यैव भवति, अतो नाऽनुभूयतेऽर्वाग्दृग्गोचरजीवैः स्थूरबुद्धिभिश्चाऽस्माभिः सोऽर्थः । अत एव च सोऽर्थो मोघोऽसत्यश्चेति न चिन्तनीयम् । बन्धो ! जगति नैके पदार्था विद्यमानाः सन्ति, किन्तु ते सर्वेऽपि न दृष्टा न च ज्ञाता अस्माभिः । अतीन्द्रियपदार्थास्तु केवलं केवलिगम्या एव वर्तन्ते तथाऽपि तेषां निषेधं यथा न वयं कुर्मः, किन्तु श्रद्धया तान् पदार्थान् स्वीकुर्मः, तथैवाऽत्राऽपि ज्ञेयम् । किं न दृष्टस्त्वया सूर्यः ? स प्रातः यथाकालं प्रतिदिनमाक्रमते । पश्चात् स्वस्य स्वभावानुगुणं प्रकाशनं करोति, नाऽन्यत् किमपि कुरुते । तथाऽपि तस्याऽस्तित्वमात्रेण दर्शनमात्रेण चैव विश्वे सर्वेऽपि व्यवहारा: स्वतः प्रचलन्ति । विहङ्गमा विहायस्युड्डयन्ते, गावश्चरन्ति कृषिं कुर्वन्ति कृषीवलाः, वणिज आपणं यान्ति, बालका विद्यालयं यन्ति, साधुजना अपि स्वकार्ये निमग्ना भवन्ति, सूर्यविकाशिन आमोदन्ते, चन्द्रविकाशिनस्तु म्लानत्वं प्राप्नुवन्ति, तथा स्वकार्यस्याऽवरोधाच्चौरा द्विषन्त्यपि। एवं च सूर्योदये सत्येव सर्वेऽपि स्वस्वकार्ये प्रवर्तन्ते । अथाऽत्र कोऽपि विदग्ध एवं जल्पेत् यद् दिवाकर उदितः, ततस्तेन जनेन दुष्टकार्यमुत शुभं कार्यं कृतमिति, किन्तु तन्नोचितम् । नाऽत्र दिनकरस्य कोऽपि दोषोऽस्ति यतः प्रभाते " प्रकाशनम्उदयन''मिति तु तस्य सूर्यस्य स्वभाव एव । एवं सहजस्वभावतया प्रवर्तने को दोषः ? Jain Education International 67 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy