SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पत्राम मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! ___धर्मलाभोऽस्तु । पूज्यपादगुरुभगवद्भिः सह वयं सर्वेऽप्यत्र कुशलाः स्मः । तत्रत्यानामपि सर्वेषां कुशलं कामये । बेंग्लूरुनगराद् विहत्य वयं सर्वेऽपि चेन्नैनगरं प्राप्नुम । विहारयात्रा सुखं प्रवृत्ता । पूर्वयोर्द्वयोः पत्रयोः “कर्मणा शुद्धि''रिति सूत्रेण विधेयात्मकनिषेधात्मक-कर्मणः स्वरूपं वर्णितम्, तत्तु विदितमेव त्वया। तत्राऽपि नक्तन्दिवं निरन्तरं कार्यं कृत्वाऽपि मनसः शुद्ध्यभावेन किमपि न कृतमिव प्रतिभाति; इत्येवं कर्मशब्दस्याऽर्थः कृतः । अद्य तत्सूत्रानुसारेणैव प्रत्यक्षेण किमप्यकुर्वन् सन्नपि कार्यरतः, इति कर्मशब्दस्याऽपरोऽर्थो वर्ण्यते । अस्त्यतीव रम्या सुन्दरा च कल्पनैषा, तथाऽपि निगूढार्था गहना चाऽस्ति । "क्रियारहितः - निष्क्रियोऽपि सन् सदा कार्यरतः - सक्रियः" इति श्रुत्वैव चित्तमाश्चर्यमनुभवति, मनसि कौतुकमपि सञ्जायते । किञ्च मनः प्रश्नयत्यपि यत् किमेतत् सत्यम् ? कथमस्य सम्भवः ? इति । 66 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy