SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ स्वधर्मीयान् संवृणोति, इतरधर्मीयान् मानवान्, तथा च अन्यं प्राणिसङ्कलं वर्जयति, द्वेष्टि, तुच्छीकरोति । अथ क्रैस्तवधर्मीयाणामात्मीयता, आत्मौपम्यं च यद्यपि न केवलं स्वधर्मीयान् अपि तु इतरधर्मीयानपि मानवान् संवृणोति, तथापि प्राणिजातं वर्जयति, द्वेष्टि, तुच्छीकरोति । हिन्दुधर्मीयाणां तु आत्मीयता, आत्मौपम्यं च न केवलं स्वधर्मीयान् अपि तु परधर्मीयान् मानवान्, तथा च प्राणिजातं संवृणोति । तान् इतरधर्मीयान् मानवान् तथैव प्राणिजातं नैव वर्जयति, द्वेष्टि, तुच्छीकरोति वा, किन्तु तान् सर्वान् सादरमात्मवत् पश्यति । अहिंसायाः प्रायोगिकतादृष्ट्या त्रैविध्यम् व्यावहारिकदृष्ट्या (From the standpoint of practicality) अर्थात् प्रायोगिकतादृष्ट्या (From the standpoint of expediency) अहिंसा त्रिधा विविच्यते । तद्यथा (1) आर्षा अहिंसा (Spiritual Sublime Non-violence) (2) ATET BEHI (Expedient Non-violence) (3) FARTUCHT BEFEHT (Deterrent Non-violence) आद्या आर्षा अहिंसा नाम ऋषि-मुनि-तपोनिधीनां सहजा निर्वैरनिष्ठैव । जितकामकोधा जितेन्द्रियाः समस्तभूतसमुदाये आत्मीयतां धारयन्तः, परमशान्ताः, परमकारुणिकाः, न केवलं मनुष्येषु अपि तु क्रूरहिंस्रेष्वपि मृगेषु स्वतपःप्रभावेन निर्वैरतां समुद्भावयन्ति । गौतमबुद्धो शाक्यमुनिः उग्रलुण्ठाकमङ्गलिमालं सन्मार्गगामिनं सम्पाद्य तस्य हृदयपरिवर्तनमकरोत् । 62 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy