SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ की बहुमानरूपेण प्रदत्तो मृगराज आण्ड्रोक्लिसेन रोमनगरवीथिषु श्वा इव इतस्ततो नीयमानो जनान् बहु रञ्जयति स्म । यद्यपि ते पशुपक्षिणः साहित्यसंगीतकलासु पुण्यपापविवेचने, दीर्घविस्तृतयोजने च मनुष्याणामपेक्षया दौर्बल्यं न्यूनसामर्थ्यं च दधते, तथापि कृतज्ञताविषये, उपकारस्मरणे, मनुष्यजाति नूनमतिशेरते ननु ? अत्रैव अहिंसानुष्ठानप्रसङ्गे प्रकृते प्रकरणान्तरं तत्रैव बैबल-ग्रन्थे निदर्शनत्वेन लभ्यते । मार्गच्युतपुत्रपरावर्तनप्रसङ्गे (Return of the prodigal son) तस्य मार्गभ्रष्टस्य पुत्रस्य परावर्तनसमये तमभिनन्दितुकाम उत्सवमाचरितुकामश्च तस्य पिता सेवकानादिशति-'गच्छत तूर्णं, पीनं सुपरिपुष्टं गोवत्समानयत, तं छित्त्वा सर्वे वयं आकण्ठपूर्ति भक्षयित्वा नन्दामः' इति । नूनमिदं 'आत्मौपम्येन प्रातिवेश्मिकस्य प्रीणनं' नैव (Loving thy neighbour as thyself) भवितुमर्हति । ____ अत्र कश्चिदाक्षिपेत् - 'हिन्दुधर्मीयेष्वपि स्वजिह्वातोषणाय प्राणिजातस्य प्राणानपहरत्सु सत्सु कथमिदमन्यधर्मीया एव प्राणिहिंसया अधिक्षिप्यन्ते ? अत्र समाधीयते - योऽपि चाण्डालः अस्मत्सहजीविनां मूकप्राणिनां प्राणानपहरन्ति मृगयाव्यसनेन वा, मांसभक्षणेच्छया वा, सोऽयं, यत्किमपि नाम दधातु तत्र न कश्चिद्विशेषः । सोऽयं हिन्दुम्लेच्छो वा महम्मदीयम्लेच्छो वा क्रैस्तवम्लेच्छो वा अन्यनाम्नो वा म्लेच्छो भवतु तस्य गुणकर्मनिर्णीतो म्लेच्छस्वभावः म्लेच्छत्वं क्रूरकर्मित्वं तं । न जहाति । एवमपि हिन्दुधर्मीयाणां, अर्थात् सनातनधर्मीयाणां तु समाधानकरोऽशो विद्यते यत् एतन्म्लेच्छवृत्तिमातिष्ठतां प्रतिशतं संख्या (Percentage) इतरधर्मीयाणामपेक्षया अत्यल्पाऽस्ति । उक्तं संगृह्णीमः, महम्मदीयानां आत्मीयता, आत्मौपम्यं च केवलं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy