________________
-
अहिंसातत्त्वमनुष्ठानं च
स्वामिश्रीब्रह्मानन्देन्द्रसरस्वती
योगेवेदान्तमहाविद्यापीठम्
मत्तीकोप्प, पो. कल्मने ता. सागर, जि. शिवमोग्गा
६७७४०१
___ अहिंसा यद्यपि निषेधरूपेण लक्ष्यते तथापि सा विधायिका एव समस्ति, अन्यथा कुड्यस्तम्बादिस्थावरा अपि अहिंसन्तः, अहिंसानुष्ठायिनः कथ्येरन् । प्रेम, निर्वैरं, सहजीविषु सौहार्दै, आत्मीयता, आत्मौपम्यमेवाऽहिंसाया जीवसत्त्वम्, सारसर्वस्वम् ।।
कदाचित् पाण्डवकौरवाणां विद्याभ्यासे प्रचलति शिक्षणाधिकारी शालामागत्य उपस्थितान् छात्रान् प्रत्येकं पर्यायेण वर्षपर्यन्तं स्वशिक्षितं किञ्चिन्निवेदयितुमाज्ञप्तवान् । तदा दुर्योधनादयोऽजानन्तोऽपि पूर्णश्लोकं आदिमं अन्तिमञ्च श्लोकौ पठित्वा शिक्षणाधिकारिणे निवेदयामासुः अभिनन्दिताश्च । पर्यायेण धर्मपुत्रे पृच्छ्यमाने 'किं त्वया शिक्षित'मिति । तेन धर्मपुत्रेण न्यगादि मया द्वावेव पाठौ शिक्षितौ; वस्तुत एक एव पाठो मया शिक्षित इति वक्तुमुचितम् । प्रथमः पाठः सुष्ठ शिक्षितः द्वितीयस्तु किञ्चिदेव शिक्षितोऽद्याऽप्यपूर्णस्तिष्ठति । एवमत्यल्पशिक्षितं धर्मपुत्रं कट्वालोच्य निर्गते शिक्षणाधिकारिणि शालाध्यापकः धर्मपुत्रं प्रति भृशं कुद्धः वेत्रप्रहारेण तं दण्डयित्वा एवं पृष्टवान्-'रे रे मूर्खशिखामणे! कोऽसौ तव पूर्णं शिक्षितः पाठः कश्चान्यो योऽद्याऽप्यपूर्णशिक्षितस्तिष्ठति ? वद तावद् इति । धर्मपुत्रश्च अश्रूणि मुञ्चन्छ
hodae.des.ses.oroce-one-des-olce-des-oice-octors
Jain Education International
For Private 56rsonal Use Only
www.jainelibrary.org