________________
१७. लोकाचारानुवृत्ति:- शिष्टपुरुषैः मान्यजनैः साधुजनैर्वा यथा व्यवहियते तथा व्यवहारोऽस्माभिर्विधीयेत । तथाविधदेशकालयोर्या शिष्टसम्मता प्रणालिका-चर्याऽस्ति तदनुगुणमेव सदा वर्तनीयम् । आस्तां साधुजनैः सामान्यजनैरपि न जनविरुद्धं कार्यं कर्तव्यम् ।
कथितं च लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥ (प्रशमरतिप्रकरणम् - १३१)
Jain Education International
अन्यथा स्वदेशकालविरुद्धाचरणेन तु तद्देशवासिजनताया विरोधसम्भावनात् भवेदनर्थः ।
१८. सर्वत्रौचित्यपालनम् - सर्वेषु स्थानेषु कालेषु जनेषु चौचित्यपूर्वकमेव सज्जनैः व्यवहर्तव्यम् । अत्रौचित्यार्हा नव विद्यन्ते । यथा- पिता माता बन्धुः पत्नी: तनयः स्वजनाः गुरुजना: नागरिकाः धार्मिकाश्च । १९. गर्हितेऽप्रवृत्तिः- यैः कार्यैः धर्मः स्ववंशश्च कलङ्कितौ स्यातां तानि निन्द्यकार्याणि कण्ठगतैः प्राणैरपि न आचरितव्यानि । निन्द्यकार्यकारिणोऽन्यत् शुभमपि कार्यं जने भवत्युपहासाय । तादृशामशुभकार्याणां त्यागादेवाऽऽचारशुद्धिर्भवति, तथाऽऽचाराशुद्धिरेव वस्तुतो धर्मोऽस्ति । अन्ते भिन्न-भिन्नरीत्योपरिवर्णितं सदाचारस्वरूपमवगम्य यदि चेत् केनाऽपि प्रकारेणाऽस्माकं जीवनेऽसदाचारो वर्तेत तदा तमसदाचारं विहाय वयं सर्वे लेशतोऽपि सदाचारिणो भवेमेति मे मतिः ।
55
For Private & Personal Use Only
www.jainelibrary.org