SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ दीपाद्दीपशतमिव शुभानां पुण्यकार्याणां चाऽनुबन्धो भवति । धर्माज्जायमानं जनप्रियत्वं न कदाप्यहङ्कारं जनयति । तादृशो जनो न स्वकीयं जनप्रियत्वं स्वार्थाय स्वलाभाय वोपयुनक्ति किन्तु परोपकारे एवोपयुनक्ति। ये ये जनास्तमनुसरन्ति तान् सर्वान् स सत्कार्ये परोपकरणे च नियोजयति । एवं च तेषां परेषां च हितं साधयति ।। चित्तप्रभवो धर्मोऽयमेवाऽस्ति नान्यः । एतस्मिन् सिद्धे सति सर्वोऽपि व्यवहारो माधुर्यपूर्णो भवति तथा च जीवनमपि सौन्दर्यपूर्ण भवति । का बाले बाला विदुषि विबुधा गायने गायनेशाः शूरे शूराः निगमविदि चाऽऽम्नायलीलागृहाणि । सिद्धे सिद्धा मुनिषु मुनयः सत्सु सन्तो महान्तः प्रौढे प्रौढा: किमिति वचसा तादृशा यादृशेषु ॥ (भट्टकुमारकाव्ये) 49 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy