________________
दीपाद्दीपशतमिव शुभानां पुण्यकार्याणां चाऽनुबन्धो भवति । धर्माज्जायमानं जनप्रियत्वं न कदाप्यहङ्कारं जनयति । तादृशो जनो न स्वकीयं जनप्रियत्वं स्वार्थाय स्वलाभाय वोपयुनक्ति किन्तु परोपकारे एवोपयुनक्ति। ये ये जनास्तमनुसरन्ति तान् सर्वान् स सत्कार्ये परोपकरणे च नियोजयति । एवं च तेषां परेषां च हितं साधयति ।।
चित्तप्रभवो धर्मोऽयमेवाऽस्ति नान्यः । एतस्मिन् सिद्धे सति सर्वोऽपि व्यवहारो माधुर्यपूर्णो भवति तथा च जीवनमपि सौन्दर्यपूर्ण भवति ।
का
बाले बाला विदुषि विबुधा गायने गायनेशाः शूरे शूराः निगमविदि चाऽऽम्नायलीलागृहाणि । सिद्धे सिद्धा मुनिषु मुनयः सत्सु सन्तो महान्तः प्रौढे प्रौढा: किमिति वचसा तादृशा यादृशेषु ॥
(भट्टकुमारकाव्ये)
49 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org