SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Jain Education International असंज्ञिवत् करोति धर्मकर्मे नोपयोगत स्तदीयसाध्वनुष्ठितिः प्रगीयतेऽननुष्ठितिः । ततः फलं कलं न चाप्यते यतो मनोऽन्तरा, कृतं विचारितं हितं हितं ददाति किं कदा ॥५॥ अनुष्ठितित्रयी मुधा मता मरौ कृषिर्यथा, फलाय नालमित्यसौ सुधीभिरादृता न वै । अतो विशुद्धभावतोऽनिशं वृषं विधीयतां, यतेत कः सचेतनस्तृणाय भूविकर्षणम् દો यदर्थमात्मनो हितं विचार्य सत्क्रियाः कृता स्तदर्थमेव सर्वथा मनोदृढं विधाय सन् । अवाप्य दर्शनं शिवङ्गमीहते शिवं शिवं, भवं समीहते न तत्सुहेत्वनुष्ठितं श्रितः यथा सुधा विषं मुधा करोति सत्वरं तथाऽ भृता स्वनुष्ठितिर्भवं निहन्ति हन्त सन्ततम् । अनुष्ठितिद्वयीयमादृता हिताहितैहितै र्विना मनो विशोधनं भवन्न जातु तत्त्वसौ 35 For Private & Personal Use Only ucn www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy