________________
Jain Education International
असंज्ञिवत् करोति धर्मकर्मे नोपयोगत
स्तदीयसाध्वनुष्ठितिः प्रगीयतेऽननुष्ठितिः । ततः फलं कलं न चाप्यते यतो मनोऽन्तरा,
कृतं विचारितं हितं हितं ददाति किं कदा ॥५॥
अनुष्ठितित्रयी मुधा मता मरौ कृषिर्यथा,
फलाय नालमित्यसौ सुधीभिरादृता न वै । अतो विशुद्धभावतोऽनिशं वृषं विधीयतां,
यतेत कः सचेतनस्तृणाय भूविकर्षणम् દો
यदर्थमात्मनो हितं विचार्य सत्क्रियाः कृता
स्तदर्थमेव सर्वथा मनोदृढं विधाय सन् । अवाप्य दर्शनं शिवङ्गमीहते शिवं शिवं,
भवं समीहते न तत्सुहेत्वनुष्ठितं श्रितः
यथा सुधा विषं मुधा करोति सत्वरं तथाऽ
भृता स्वनुष्ठितिर्भवं निहन्ति हन्त सन्ततम् । अनुष्ठितिद्वयीयमादृता हिताहितैहितै
र्विना मनो विशोधनं भवन्न जातु तत्त्वसौ
35
For Private & Personal Use Only
ucn
www.jainelibrary.org