________________
Jain Education International
दशमोऽधिकारः
सदनुष्ठानम् [पञ्चाचामरवृत्तम्]
अनाद्यनन्तजन्मनः परम्परामनुत्तरां,
भवानुभावतः समन्ततोऽनुभूय चेतनः । न शर्म लेशमत्र विन्दते स्वकर्मणो वशः,
कथञ्चनाप्यवाप्य जन्म मानवं न्ववैति यत्
बलं कुकर्मणो विलीनतामुपागते सति,
श्रुतिं प्रयाति धर्मरूपमक्षरद्वयं ततः । विधातुमुल सेन्मनस्तदीयमुच्चकर्म सत्
परं दुरन्तमोहनीयकर्मणैति दुष्पथम्
अनुष्ठितिं प्रतिष्ठितामुपाचरन् चिरं गुणी, -
भवन् विलोक्य लोकमात्मनोऽमुखं सुखभ्रमम् । अतीवगाढमोहगृद्धिमाप्य बाढमीहते,
स्वभावनाशनं भवं विषामनुष्ठितिं दधत् ગો
बहिः सुखप्रसक्तमानसोऽभिलाषदोषतो,
गरं स्वधर्मवर्तनं विधाय नालमात्मने ।
अतो निदानवर्जनं जिनेश्वरैः प्ररूपितं, निदानमात्मरोगसन्निधानदानमीरितम्
કો
34
For Private & Personal Use Only
રા
રોકા
www.jainelibrary.org