SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Jain Education International दशमोऽधिकारः सदनुष्ठानम् [पञ्चाचामरवृत्तम्] अनाद्यनन्तजन्मनः परम्परामनुत्तरां, भवानुभावतः समन्ततोऽनुभूय चेतनः । न शर्म लेशमत्र विन्दते स्वकर्मणो वशः, कथञ्चनाप्यवाप्य जन्म मानवं न्ववैति यत् बलं कुकर्मणो विलीनतामुपागते सति, श्रुतिं प्रयाति धर्मरूपमक्षरद्वयं ततः । विधातुमुल सेन्मनस्तदीयमुच्चकर्म सत् परं दुरन्तमोहनीयकर्मणैति दुष्पथम् अनुष्ठितिं प्रतिष्ठितामुपाचरन् चिरं गुणी, - भवन् विलोक्य लोकमात्मनोऽमुखं सुखभ्रमम् । अतीवगाढमोहगृद्धिमाप्य बाढमीहते, स्वभावनाशनं भवं विषामनुष्ठितिं दधत् ગો बहिः सुखप्रसक्तमानसोऽभिलाषदोषतो, गरं स्वधर्मवर्तनं विधाय नालमात्मने । अतो निदानवर्जनं जिनेश्वरैः प्ररूपितं, निदानमात्मरोगसन्निधानदानमीरितम् કો 34 For Private & Personal Use Only રા રોકા www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy