________________
भवसागरतोऽविरलं गरलं,
रलरोलविलोलकर समितम् । मितया समतामृतसत्कलया,
लयमेति परं क्षणवीक्षणया
नयसन्नयवर्मितधर्मबला,
बलनिर्जितदुष्टविकल्पदला। दललक्षसरोरुहहृत्सुषमा,
समता समसौख्यकरी जयति
॥६॥
।
यतिमानसवासनिवासकरी,
___ करिणीमिव सत् क्रममञ्जुचराम् चरणाचरणस्य फलैः सफलां,
फलदां समतां किलतां श्रयताम्
॥७॥
यततां समतानुगमाय जनो,
जननान्मरणाद् यदि भीतमनाः । मनसो विमलीकरणाय सदा,
सदनुष्ठितिपूर्णकराय तदा
૮ી
Jain Education International
33 For Private & Personal Use Only
www.jainelibrary.org