________________
नवमोऽधिकारः
समता [तोटकम्] (शृङ्खलायमकम्)
समतां श्रय मोहविमोहपरां,
प्रमात्मकलामकलाममलाम् । मलसाधनशोधनशुद्धजलां,
जलकान्तमणीय रसोच्चसाम्
॥१॥
॥२॥
रसराजविराजनराजरमां,
रमणीधनयौवनरागहराम् । हरवत्स्मरमारणनेत्रधरां,
__ धरणीसमनिश्चलताप्तगुणाम् गुणगौरवकैरवचन्द्रविभा,
विभयाऽभयदा लयसन्निहिता । हितदाऽहितकृज्जनता हृदये,
दययोदयमातनुते समता
॥३॥
मतमात्मसुखं यदि चित्तवशं,
वशमानय तत्समतां सततम् । ततभोगसुखे निभृतो भरतो,
रतमात्मनि तत्समतानुभवः
॥४॥
32 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org