________________
-
एकादशोऽधिकारः
मनःशुद्धिः [अनुष्टुप्]
રૂ
यथा रसायनं व्यर्थं, मलानां शोधनं विना । तथैवाऽऽचरणं सर्वं, मनः शोधनमन्तरा
તો मनः कपिर्मनो वाजी, मनोमरुन्मनो गजः । मनो दवानलः किं किं विनाशयति नोऽधृतम् રો क्षुधितमपि नाश्नाति, तृषितं न पिबत्यपि । क्लिश्नाति कल्पना जाल-मालितं मलिनं मनः अनिगृह्य मनः शुभ्रां, यां यामाचरति क्रियाम् । तया तया दुरन्तं हा, सन्धत्ते भ्रमतो भवम् निरर्थकं परायत्तं, दर्शं दर्शं मनो नयत् । दुष्टां गतिमवाप्नोति यथा मत्स्योऽत्र तन्दुलः
sો अगृहीतमना धर्म, विडम्बयति केवलम् । क्षणं योगी क्षणं भोगी, भूत्वा नाप्नोति सद्गतिम् ॥६॥ कुविकल्पानपाकर्तुं, सद्विकल्पानुपाश्रय । व्यवहारनयो यस्मा-दाद्यभूमौ महाबलः निश्चयनयमाविष्टो, विकल्पयति नो मनः ।। धृत्वा ध्यानं सितं श्रेयो, याति सम्यकत्वनिश्चलः ॥८॥
[अनुवर्तते]
॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org