________________
बहुविधरसं स्वादं स्वादं गदार्दितमानसो, भवघनवने भ्रामं भ्रामं विमुह्यति मुह्यति । प्रभवति न वै दुःखात्माऽसौ शिवाय भवाय वा, सपदि रसनां तत्स्वाधीनां विधाय भवाभवः ॥५॥ कमलदलवत् स्निग्धस्निग्धं त्वगिन्द्रियगोचरं, चिरमभिलषन् स्पर्श सद्योऽधिगत्य च मोदते । गिरिवरगजः स्पर्शासक्त्या जहात्यपि जीवनं, कुरु तदचिरं चेन्मोक्षेच्छा त्वचो विजयं स्वयम् ॥६॥
भवमधिगतस्तिर्यङ् मोडमरोऽपि च नारको, भवति भवभूद् भूयो भूयो भ्रमलितरामिह । क्वचिदपि सुखं नैवाप्नोति स्वतत्रतयोज्झितो, विषयविकल: क्लेशावेशागवत्यतिदुःखितः
॥७॥
विषयविषतो येषां चित्तं भवेन्नहि चञ्चलं, विरतिरमणी तेषां सक्ता त्यजत्यपि नाऽञ्चलम् । अपि च ममता तेभ्यो दूरं व्रजत्यपमानिता, प्रसरति ककुपप्रान्ते प्रान्ते तदीययशस्विता
॥८॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org