SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽधिकारः वैराग्यविषयः [हरिणी] भवभवनतो निर्वाणं चेदवाप्तुमभीप्स्यते, करणनिकराणां विश्वासः क्षणं न विधीयताम् । दुरितभरितैरौर्जीवश्चतुर्गतिचारकात्पदमपि शिवे धर्तुं नेष्टे परात्मनि वर्त्मनि ॥१॥ तरुणहरिणो गीतोत्कर्णः पुरो हरिणीं श्रितः, करुणमरणं वज्राघातैः शरैर्व्यथितोऽञ्चति । श्रवणरसिकस्तद्वद्गीतात्तमोगतिमश्नुते, तदिह कुरुताच्छास्त्रश्रुत्या श्रुती हितसंहिते ॥२॥ नयनविषयं रम्यं रूपं निरूप्य तदाकुलः, पतग इव संमूढः प्राणी विमुञ्चति जीवनम् । न खलु विकलं येनोन्मार्गे प्रवर्तितमीक्षणं, निजपरहितं तेनाऽनन्तं प्रसाधितमीहितम् ॥३॥ यदिह मधुपो गन्धं जिघ्रन् सरोरुहबन्धने, पतति परितः प्राणानिष्टान् जहाति हहाऽवशः । तदिह सुरभि वाञ्छन् घाणेन्द्रियार्पितचेतनः, क्षयविरहितं शुद्धात्मस्थं न विन्दति सौरभम् ॥४॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy