SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ विवेकात्मनः सद्मनः सद् नम्र, ___ यदरिमन् गुणानां प्रवेशो विशेषात् । लसेत्तत्र वै ज्ञानगर्भो विरागो, यतः स्यात् क्रमाच्चेतनो वीतरागः ॥५॥ न संसारकारागृहे शर्मलेशो, भवेत् श्वभ्ररूपेऽत्र दौर्गत्यशेषः । तथा तथ्यमामन्य वैराग्यभावे ऽनिशं ज्ञानगर्भ विरक्ता रमन्ते lોદ્દો क्रियाज्ञानवाज्यन्वितं ज्ञानगर्ने, रथं संश्रिताः स्वस्थयोगात्मनीनाः । अनेकान्तमार्गे प्रयाणं दधाना, क्षणान्मोक्षमुद् रङ्गधाम व्रजन्ति विरागात्मनाऽसारसंसारसौधे, प्रमादादिभिर्नैव मत्तेन भाव्यम् । जयो गोचरात्मेन्द्रियाणां विधेयो, यथा स्याच्छरच्चन्द्रशुभ्रा यशःश्रीः મોટો Jain Education International For Private 28ersonal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy