________________
विवेकात्मनः सद्मनः सद् नम्र,
___ यदरिमन् गुणानां प्रवेशो विशेषात् । लसेत्तत्र वै ज्ञानगर्भो विरागो,
यतः स्यात् क्रमाच्चेतनो वीतरागः
॥५॥
न संसारकारागृहे शर्मलेशो,
भवेत् श्वभ्ररूपेऽत्र दौर्गत्यशेषः । तथा तथ्यमामन्य वैराग्यभावे
ऽनिशं ज्ञानगर्भ विरक्ता रमन्ते
lોદ્દો
क्रियाज्ञानवाज्यन्वितं ज्ञानगर्ने,
रथं संश्रिताः स्वस्थयोगात्मनीनाः । अनेकान्तमार्गे प्रयाणं दधाना,
क्षणान्मोक्षमुद् रङ्गधाम व्रजन्ति
विरागात्मनाऽसारसंसारसौधे,
प्रमादादिभिर्नैव मत्तेन भाव्यम् । जयो गोचरात्मेन्द्रियाणां विधेयो,
यथा स्याच्छरच्चन्द्रशुभ्रा यशःश्रीः
મોટો
Jain Education International
For Private 28ersonal Use Only
www.jainelibrary.org