SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽधिकारः वैराग्यभेदाः [भुजङ्गप्रयातम्] विरक्तिस्त्रिधा दुःखगर्भा दुरन्ता, महामोहगभा पुननिगर्भा । विवेकात्मनां स्यात्तृतीया द्वितीया ऽग्रिमा पाप्मनां दुःखभाजां जनानाम् ॥१॥ त्रिधा दुःखतो दूयमाना मनुष्याः, कथञ्चिद्विरागत्वमाप्तास्तथापि । न चोपासते तद्यथावद्यतस्ते, क्षणं प्राप्य सौख्यं विरागं त्यजन्ति રો हहा मोहमिथ्यात्वदोषेण दुष्टा, न सम्यक् सदाचारचारं चरन्ति । सहन्ते महाकष्टमस्पष्टचित्ता, भवं भूरिकालं करालं श्रमन्ति રો वहन्ति त्रिदण्डं जटां धारयन्ति, शिलावत् स्थिरीभूय वल्मीकयन्ति । समानां सहस्रं नपस्यां तपन्ते, न मुक्तिं लभन्ते कदाचित्तथापि Jain Education International 27 For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy