________________
षष्ठोऽधिकारः
वैराग्यभेदाः [भुजङ्गप्रयातम्]
विरक्तिस्त्रिधा दुःखगर्भा दुरन्ता,
महामोहगभा पुननिगर्भा । विवेकात्मनां स्यात्तृतीया द्वितीया
ऽग्रिमा पाप्मनां दुःखभाजां जनानाम्
॥१॥
त्रिधा दुःखतो दूयमाना मनुष्याः,
कथञ्चिद्विरागत्वमाप्तास्तथापि । न चोपासते तद्यथावद्यतस्ते,
क्षणं प्राप्य सौख्यं विरागं त्यजन्ति
રો
हहा मोहमिथ्यात्वदोषेण दुष्टा,
न सम्यक् सदाचारचारं चरन्ति । सहन्ते महाकष्टमस्पष्टचित्ता,
भवं भूरिकालं करालं श्रमन्ति
રો
वहन्ति त्रिदण्डं जटां धारयन्ति,
शिलावत् स्थिरीभूय वल्मीकयन्ति । समानां सहस्रं नपस्यां तपन्ते,
न मुक्तिं लभन्ते कदाचित्तथापि
Jain Education International
27 For Private & Personal Use Only
www.jainelibrary.org