________________
भवीयविगुणत्वविद्विमलदर्शनश्चेतनः,
कथञ्चिदुदयागतान् रुचिरगोचरान् सेवते । ततो न खलु तस्य तद्विषयवासना वर्द्धते,
यतो नहि भवाभिनन्दविषवासितं तन्मनः
॥५॥
Tદ્દો
समीरणहतेः क्षणाद् भवति दीपविध्यापनं,
दवानलजलं पुन न च ततोऽल्पमप्यूनति । तथैव विषयान्मनो भवति सक्तमीहावतां,
सतां न हि तथा लसद्भवविवेकपुष्टात्मनाम् विषं विषयसेवनं विमतात्ततः सत्वरं, __ यदीच्छसि शिवं तदा मनसि सुस्थतामानय । स एष परमः पथः शिवपुरस्य जीवात्मनां, महच्चरितमद्भुतं न सुलभं समेषां हि तत्
॥७॥
विरक्तिमिति संश्रितः श्रुतिधनोल्लसत्साधन
स्त्रिधा विदितवैभवं भवविरागभावं विदन् । विचिन्त्य परिषेवते विमलबोधवैराग्यकं,
यशो हि वृणुते वरं शशिकरोज्ज्वलं सर्वतः
॥८॥
26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org