SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भवीयविगुणत्वविद्विमलदर्शनश्चेतनः, कथञ्चिदुदयागतान् रुचिरगोचरान् सेवते । ततो न खलु तस्य तद्विषयवासना वर्द्धते, यतो नहि भवाभिनन्दविषवासितं तन्मनः ॥५॥ Tદ્દો समीरणहतेः क्षणाद् भवति दीपविध्यापनं, दवानलजलं पुन न च ततोऽल्पमप्यूनति । तथैव विषयान्मनो भवति सक्तमीहावतां, सतां न हि तथा लसद्भवविवेकपुष्टात्मनाम् विषं विषयसेवनं विमतात्ततः सत्वरं, __ यदीच्छसि शिवं तदा मनसि सुस्थतामानय । स एष परमः पथः शिवपुरस्य जीवात्मनां, महच्चरितमद्भुतं न सुलभं समेषां हि तत् ॥७॥ विरक्तिमिति संश्रितः श्रुतिधनोल्लसत्साधन स्त्रिधा विदितवैभवं भवविरागभावं विदन् । विचिन्त्य परिषेवते विमलबोधवैराग्यकं, यशो हि वृणुते वरं शशिकरोज्ज्वलं सर्वतः ॥८॥ 26 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy