SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रबन्धः पञ्चमोऽधिकारः वैराग्यसम्भवः [पृथ्वी] अहो विततधीधना अपि विरागतासम्भवं, विवेचयितुमुत्थिता विपथमाश्रयन्तः स्थिताः । वदन्ति विषयाकुलं विषयसेवनान्मानसं, शमं व्रजति सत्त्वरं क्षुधितमन्तराशाद्यथा ॥१॥ विचारसरणीमिदं न सहतेऽनुभूतेः पृथक्, कदाचिदपि वासना विषयतो न संशाम्यति । ज्वलज्ज्वलनको घृतात् सततमुज्ज्वलो जायते, तथैव विषयात्रमर: सभभिवर्द्धतेऽवारितः यथा पवनवेपिते न वसने भवेद्वर्णक स्तरङ्गलुलिते जले पतति बिम्बमिन्दोर्नवम् (लसत्) । अधोवदनकुम्भके न सलिलं सलीलं भवेत्तथा विषयचञ्चले मनसि नो विरागो वसेत् ॥३॥ भृशं भ्रमति सम्भ्रमान्मरुमरीचिकावञ्चितो, न बिन्दुमपि जीवनं किमपि विश्वतो विन्दिति । तथा विषयलोलुपः सततपुद्गलानन्दनो, . भवे भ्रमति नित्यशो न शममाप्नुते व्याकुलः ॥४॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy