________________
द्वितीयः प्रबन्धः पञ्चमोऽधिकारः वैराग्यसम्भवः [पृथ्वी]
अहो विततधीधना अपि विरागतासम्भवं,
विवेचयितुमुत्थिता विपथमाश्रयन्तः स्थिताः । वदन्ति विषयाकुलं विषयसेवनान्मानसं,
शमं व्रजति सत्त्वरं क्षुधितमन्तराशाद्यथा ॥१॥ विचारसरणीमिदं न सहतेऽनुभूतेः पृथक्,
कदाचिदपि वासना विषयतो न संशाम्यति । ज्वलज्ज्वलनको घृतात् सततमुज्ज्वलो जायते,
तथैव विषयात्रमर: सभभिवर्द्धतेऽवारितः यथा पवनवेपिते न वसने भवेद्वर्णक
स्तरङ्गलुलिते जले पतति बिम्बमिन्दोर्नवम् (लसत्) । अधोवदनकुम्भके न सलिलं सलीलं भवेत्तथा विषयचञ्चले मनसि नो विरागो वसेत् ॥३॥ भृशं भ्रमति सम्भ्रमान्मरुमरीचिकावञ्चितो,
न बिन्दुमपि जीवनं किमपि विश्वतो विन्दिति । तथा विषयलोलुपः सततपुद्गलानन्दनो, . भवे भ्रमति नित्यशो न शममाप्नुते व्याकुलः ॥४॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org