SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ गतिस्त्रोतस्विन्यो विरसविपदम्भांसि ददते, स्मरो दावाग्निः प्रज्वलितविषयः शंशमति नो । शिला मार्गध्वंसा मलिनमतयो यत्र परितो, भवाद्रौ भव्यानामरुचिरुचिता तत्र नितराम् કો ॥६॥ महामोहोन्मादात् सकलमकलं वेत्ति सकलं, भवोद्भूतं दुःखं कलयति विमूढः सुखतया । न संसारस्याऽस्य प्रभवति जिहासा जिगमिषा, शिवस्यैतत् सम्यक् सकृदपि विमृश्यं मतिमता विषः किं संसार: किमुत परिवारो विषभूतां, महानागः किं वा किमपि परभागोडसुकृतिनाम् । किमु ज्वालाजालः किमतिविकरालः पितृपति भवं दर्श दर्श विदधति विकल्पानिति विदः ॥७॥ जना जोषं जोषं दुरितभरिता दुःखमुदिताः, __ पदार्थान् सेवन्ते त्वरितसरिदावेगसदृशः । तथा बोधं बोधं प्रमपदमाप्तुं कृतधियां, मनोऽस्मात् संसारादनुपधि विरक्तं विरमति ॥८॥ Ka 24 For Private & Personal Use Only for private $ 24.mal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy