________________
चतुर्थोऽधिकारः भवस्वरूपचिन्ता [शिखरिणी]
ज्वर: कामः क्रोधो विततकफरूपो मदगद
स्त्रिदोषात्मा लोभो निकृतिरतुला पित्तविकृतिः । रतिस्तीवा तृष्णाऽरतिरतितरां भ्रान्तिरिति किं ?
भवे रोगावासे वसनमुचितं स्वस्थमनसाम्
॥१॥
अमर्यादेऽह्लादे मदनदहनोद्दीप्तसदने
विवेकस्योद्रेके कटुरटनभेकाकुलकुले । शुभार्थानां हानौ विकृतऋतभानौ हततनौ, कलौ किं संसारे रुचिरिह सतां ही निवसताम्
॥२॥
शिवाध्वानो यस्मिन् दुरितनिकश्चा पदपदं,
महामाया वक्रा व्रततिततिरास्तीर्णविषया । भवेडरण्ये लोभाजगरचरणं तत्र सरणं, विना सार्थं स्वार्थं गमयति न निःश्रेयसपुरम्
॥३॥
गजग्राहो मोहो मकरनिकरोऽसत्परिकर
स्तरङ्गाश्चिद्गङ्गा जलमतिमलं जीवनमदः । गिरे: कूटा विघ्नाः स्फुटमुभयकूलं कुलमहो,
भवाम्भोधौ धर्मप्रवहणमकर्मक्षणकरम्
PARA
જો
23 For Private & Personal Use Only
Jain Education International
www.jainelibrary.org