SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः भवस्वरूपचिन्ता [शिखरिणी] ज्वर: कामः क्रोधो विततकफरूपो मदगद स्त्रिदोषात्मा लोभो निकृतिरतुला पित्तविकृतिः । रतिस्तीवा तृष्णाऽरतिरतितरां भ्रान्तिरिति किं ? भवे रोगावासे वसनमुचितं स्वस्थमनसाम् ॥१॥ अमर्यादेऽह्लादे मदनदहनोद्दीप्तसदने विवेकस्योद्रेके कटुरटनभेकाकुलकुले । शुभार्थानां हानौ विकृतऋतभानौ हततनौ, कलौ किं संसारे रुचिरिह सतां ही निवसताम् ॥२॥ शिवाध्वानो यस्मिन् दुरितनिकश्चा पदपदं, महामाया वक्रा व्रततिततिरास्तीर्णविषया । भवेडरण्ये लोभाजगरचरणं तत्र सरणं, विना सार्थं स्वार्थं गमयति न निःश्रेयसपुरम् ॥३॥ गजग्राहो मोहो मकरनिकरोऽसत्परिकर स्तरङ्गाश्चिद्गङ्गा जलमतिमलं जीवनमदः । गिरे: कूटा विघ्नाः स्फुटमुभयकूलं कुलमहो, भवाम्भोधौ धर्मप्रवहणमकर्मक्षणकरम् PARA જો 23 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy