________________
Jain Education International
धृत्वा महावृतमहो न विचार्य वीर्यं, मुग्ध जहाति न च साधु निषेवतेऽपि । दम्भाद् विडम्बयति ही नटवत् स्वधर्मं, नामाऽपि तस्य रसनां मलिनी करोति
दुर्वृत्तमाचरति दम्भवशेन दुष्टो, भूयोऽपि तत् समुचितं मनुते कुतर्कात् । नैकान्ततः किमपि कृत्यमकृत्यमुक्तं, तद्दम्भशीलमववर्ज्य विवेकवेद्यम्
स्वादिष्टमिष्टमपि भोजनमाप्य रोगी, रोगस्य वृद्धिमतनुं तनुते न कल्यम् । तद्वद्विशुद्धमधिगत्य जिनेन्द्रधर्मं, संसारवृद्धिमधिगच्छति दम्भदुष्टः
दम्भात्मनो मनसि नैव भवस्वरूपं, निर्दिष्टमप्यविकलं रमते यथावत् । तस्माद्विनीय नितरां निकृतिं विभाव्यं, वैराग्यभावभवनं भवसत्स्वरूपम्
22
For Private & Personal Use Only
॥५॥
દો
દા
l
www.jainelibrary.org