SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Jain Education International धृत्वा महावृतमहो न विचार्य वीर्यं, मुग्ध जहाति न च साधु निषेवतेऽपि । दम्भाद् विडम्बयति ही नटवत् स्वधर्मं, नामाऽपि तस्य रसनां मलिनी करोति दुर्वृत्तमाचरति दम्भवशेन दुष्टो, भूयोऽपि तत् समुचितं मनुते कुतर्कात् । नैकान्ततः किमपि कृत्यमकृत्यमुक्तं, तद्दम्भशीलमववर्ज्य विवेकवेद्यम् स्वादिष्टमिष्टमपि भोजनमाप्य रोगी, रोगस्य वृद्धिमतनुं तनुते न कल्यम् । तद्वद्विशुद्धमधिगत्य जिनेन्द्रधर्मं, संसारवृद्धिमधिगच्छति दम्भदुष्टः दम्भात्मनो मनसि नैव भवस्वरूपं, निर्दिष्टमप्यविकलं रमते यथावत् । तस्माद्विनीय नितरां निकृतिं विभाव्यं, वैराग्यभावभवनं भवसत्स्वरूपम् 22 For Private & Personal Use Only ॥५॥ દો દા l www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy