________________
-
तृतीयोऽधिकारः
दम्भत्यागः [वसन्ततिलका]
जागर्ति चेदविरतं हृदये सुदम्भः, स्वल्पां स्थितिं गुणगणा न हि तर्हि कुर्युः । चाण्डालको यदि गृहे मलिनस्य कर्ता, किं तत्र सज्जनजना निवसन्ति किञ्चित् ॥१॥
दम्भस्तपस्तपनकान्तिहर: कदम्भः, रतम्भः स्थिरो भवगृहस्थितये सभम्भः । रम्भो दुरन्तकुगतेः कुटिलः प्रलम्भो, नाऽऽरभ्यतां समुदयो यदि काझ्यते स्वः ॥२॥
दम्भं न दूरमपसार्य भवाब्धिपारं, यनं करोति विफलं किल गन्तुकामः । किं कश्चिदत्र जलधौ कलधौतकान्तः, पाषाणनावमधिरुह्य समेति तीरम्
રી
दम्भो ह्यनर्थकर इत्यनिशं ब्रुवाणा, दम्भं स्वयं क्षणमपि क्षणितुं न शक्ताः । दम्भस्य सा कुशलता खलु यत्स्वकीयं, दम्भं जनो वरगुणोऽपि गुणं गृणाति
॥४॥
21 personal
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org