SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ - तृतीयोऽधिकारः दम्भत्यागः [वसन्ततिलका] जागर्ति चेदविरतं हृदये सुदम्भः, स्वल्पां स्थितिं गुणगणा न हि तर्हि कुर्युः । चाण्डालको यदि गृहे मलिनस्य कर्ता, किं तत्र सज्जनजना निवसन्ति किञ्चित् ॥१॥ दम्भस्तपस्तपनकान्तिहर: कदम्भः, रतम्भः स्थिरो भवगृहस्थितये सभम्भः । रम्भो दुरन्तकुगतेः कुटिलः प्रलम्भो, नाऽऽरभ्यतां समुदयो यदि काझ्यते स्वः ॥२॥ दम्भं न दूरमपसार्य भवाब्धिपारं, यनं करोति विफलं किल गन्तुकामः । किं कश्चिदत्र जलधौ कलधौतकान्तः, पाषाणनावमधिरुह्य समेति तीरम् રી दम्भो ह्यनर्थकर इत्यनिशं ब्रुवाणा, दम्भं स्वयं क्षणमपि क्षणितुं न शक्ताः । दम्भस्य सा कुशलता खलु यत्स्वकीयं, दम्भं जनो वरगुणोऽपि गुणं गृणाति ॥४॥ 21 personal Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521010
Book TitleNandanvan Kalpataru 2003 00 SrNo 10
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy