________________
-
D
TUD
KINNI
KI
Kा
(मलयवत्या प्रेषिता अपि चतुरिका तत्र वनोद्देशे तामेकाकिनी परित्यज्य निर्गमनमसमीचीनं मत्वा तत्रैव तरुगुल्मेषु निलीना मलयवतीकृत्यं सर्वं वीक्षते । भग्नहदया मलयवती तत्रत्यां लतामेव रज्जु संपाद्य तया स्वकण्ठं बद्ध्वा अवनतवृक्षशाखायां स्वमुद्बध्नाति । प्रायेण गतासुं शाखायां लम्बमानां बहुक्लिश्यन्तीं दृष्ट्वैव चतुरिका तत्र समागच्छति । 'त्राहि त्राहि राजकुमारी मत्सखी'मिति
चतुरिकाकृतमाक्रन्दनं श्रुत्वैव जीमूतवाहनो मित्रेण सह तत्रोपतिष्ठते ।) जीमूतवाहनः (तां सुकुमारीमुद्बन्धनादवमोचयन्) अलं साहसेन प्रिये ! कुतो
वेदमनपेक्षितं त्वया साहसं विहितम् ? नूनं संभ्रान्तोऽस्मि ! मलयवती 'अन्यायां कस्याञ्चित् कन्यायामनुरक्तोऽस्मीत्यतो नाऽहं ते भगिनी
परिणेतुं पारयामी'ति तव मित्रावसुं प्रत्युच्चरितं श्रुत्वैव भग्नहृदयाऽहं सञ्जाता । नाऽहं त्वद्विहीना जिजीविषामि । (जीमूतवाहनस्तां सान्त्वयित्वा मन्दिरं प्रवेशयति । तस्यै च स्वलिखितं भावचित्रं दर्शयति । स्वस्या भावचित्रं जीमूतवाहनलिखितं दृष्ट्वा स्वस्यामेव नान्यस्यां कस्याञ्चित् जीमूतवाहनो गाढानुरक्तोऽस्तीति यथार्थं विज्ञाय मोमुद्यमाना मलयवती जीमूतवाहनेन सह स्वस्या विवाहमहोत्सवं विधित्सन्ती तं राजसौधं नीत्वा मित्रावसुं
स्वभ्रातृत्वेन परिचाययामास ।) " जीमूतवाहनः मित्रावसो ! मय्यनुरक्तां मम प्रेयसी मलयवतीं तव भगिनीत्यजानता
मया त्वत्प्रस्तुतः परिणयप्रस्तावः निराचक्रे। मलयवतीं मुक्त्वाऽन्यां कन्यां नाऽहं वरये इति मम विवक्षा आसीत् । कुतो वा त्वं 'मलयवती मम भगिनी'ति मां नाऽऽवेदयः ?
AND
Tim
MILLD
TLED
रा
Tin
NIYA
107
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org