________________
कृतम् । शरीरकुशलतादिकं पृष्ट्वा स आह- किं भवान् कोफीपानं करिष्यति?
कवेः मानसे आश्चर्यं जातम् । नाऽऽवश्यकं कोफीपानं, किन्तु कोफीपानं कृत्वा परिश्रान्त एष लेनिनः स्वस्थः प्रसन्नश्च भवेदिति मत्वा स्वसम्मतिं सूचितवान् । ____ अचिरमेव लेनिन उत्थितः । गृहकोणे स्थिता चुल्लि: सज्जीकृता । कोफीयोग्यानि वस्तूनि एकत्र कृत्वा स्वयमेव कोफी कर्तुं प्रयतवानभूत् ।। आगन्तुकं पाययित्वा स्वयमप्यपात् ।
एतादृशं सारल्यं निरभिमानित्वमौचित्यपूर्णव्यवहारं च सम्प्रेक्ष्य लेनिनस्य चरणेऽनमत् स आगन्तुकः ।
स्वगतमुक्तम् - "येन जनपदेनैतादृशो नेता प्राप्तः स देशः खलु महानेवाऽस्ति । तथा तस्य देशस्य जना अपि पुण्यशालिनः सन्ति । एतादृशस्य देशस्योन्नतिः सर्वतो भवत्येव, तत्र नाऽऽश्चर्यस्य किमपि कारणम् ।
06
)
मैत्र्यङ्गना सदोपास्या हृदयानन्दकारिणी । या विधत्ते कृतोपास्तिश्चित्तं विद्वेषवर्जितम् ॥ (तत्त्वामृते)
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org