SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ व्यवहृतिषु व्यवस्थापितलेखान् अविवादं निर्णीतविवादान् । दण्डनीयजनदापितदण्डान् पण्डितवर्यान् धर्मस्थीयान् । औचित्यानुष्ठितषाड्गुण्यान् वाचि च मनसि च कर्मणि चैकान् व्यसननिचयनिर्वाहे निपुणान् असकृत् समरप्रवीणान् अधिकृतान् । नीराजनकृतिः [ द्विजावन्ती।] विहितार्थशास्त्राय धृतसुमतिशस्त्राय कौटिल्य ते सुमनोनीराजनम् । स्फुटवाक्यजालाय देशनाशीलाय दृढविहितशासनै राष्ट्रपालाय मृदुमनोहीनाय नीतिष्वदीनाय मनुजशुभलीनाय नीराजनम् । अबलकारुण्याय मन्त्रिगणगण्याय स्थिरतरीकृतमूल्याखिलसुपण्याय प्रणिधिजनविनुताय नययोगनिरताय नीतिज्ञसुकृताय नीराजनम् । सेहिसुहृदार्याय रिपुनाशकार्याय राष्ट्रयोगक्षेमानल्पधैर्याय विश्वतोनेत्राय धृतदण्डतोत्राय प्रकृतिहितसूत्राय नीराजनम् । भावुकानां हृदम्भोजे भास्करीयतु सन्ततम् । जगन्नाथेन रचितं रुच्यं कौटिल्यवन्दनम् ॥ ReceSCBSE OBC |Ke S& E%EGE& CGPS& EGEGENCE HALLAHAugustention . चतुर्णामपि वेदानां धारको यदि पारगः । तथापि लौकिकाचारं मनसाऽपि न लङ्घयेत् ।। (आचारदिनकरे) ८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy