SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ जातिमहिष्ठा गुणकर्मता गता वर्णस्य भेदे श्रुतिवम॑निर्वृता । नीचोर्ध्वभावेन मिथोऽर्दयन्ति ते वल्मीक गर्भ विश भो मुने पुनः ॥ ॥१६॥ हा जन्मना ब्राह्मण एति कोऽपि सः स क्षत्रियो वैश्य इतोऽपि शूद्रताम् । अस्पृश्यताव्याधिरुदेति दु:सहा वल्मीकगर्भ विश भो मुने पुनः ॥ ॥१७ ॥ शूद्रः स आशु द्रवति प्रजाहितः शिल्पादिकर्माणि धिया सृजन्वशी । किं हेतुनाऽसौ दलितो हरेर्जनो वल्मीकगर्भ विश भो मुने पुनः ॥ FARP UR द्वीपः स जम्बुर्भरताख्यखण्डको यत्र स्थिता संस्कृतिमातृका भुवः । रक्ते ऽप्यभिन्ने सहजाः सदाऽजिरे वल्मीक गर्भ विश भो मुने पुनः ॥ ॥१९॥ ज्ञानञ्च तत्व क्च विवेकवृत्तिता त्वन्धा यथान्धान्विनयन्ति हा जनान् । रामायणं पूज्यमथो न पालितं वल्मीकग विश भो मुने पुनः ॥ ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy