SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥ २० ॥ हे भारता भारतमातृकासुता आर्या ऋषिप्राप्तसुजन्मशालिनः । आत्मानुसन्धानमिदं चिकीर्षितुं वाल्मीकिगर्भं विशत प्रजागराः ॥ ॥२१॥ तद्रामराज्यं यदि साम्प्रतं प्रजातत्रे निषेकं लभतादनामयम् । निर्भीकराष्ट्रं भवताज्जगद्गुरु पुनर्महाखण्डितभारतं महः ॥ ॥२२॥ वाल्मीकेर्जयताज्जन्म जयसंवत्सरे क्षितौ । कुरुक्षेत्रे नतो भक्त्या सुरेन्द्रः प्रथमं कविम् ॥ - . गुरुत्यागे भवेद् दुःखं, मन्त्रत्यागे दरिद्रता। गुरुमन्त्रपरित्यागे, सिद्धोऽपि नरकं व्रजेत् ।। (आचारदिनकरे) ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy