________________
॥ २० ॥ हे भारता भारतमातृकासुता आर्या ऋषिप्राप्तसुजन्मशालिनः । आत्मानुसन्धानमिदं चिकीर्षितुं वाल्मीकिगर्भं विशत प्रजागराः ॥
॥२१॥ तद्रामराज्यं यदि साम्प्रतं प्रजातत्रे निषेकं लभतादनामयम् । निर्भीकराष्ट्रं भवताज्जगद्गुरु पुनर्महाखण्डितभारतं महः ॥
॥२२॥ वाल्मीकेर्जयताज्जन्म जयसंवत्सरे क्षितौ । कुरुक्षेत्रे नतो भक्त्या सुरेन्द्रः प्रथमं कविम् ॥
-
.
गुरुत्यागे भवेद् दुःखं, मन्त्रत्यागे दरिद्रता। गुरुमन्त्रपरित्यागे, सिद्धोऽपि नरकं व्रजेत् ।।
(आचारदिनकरे)
७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org