SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ८ (9) * वल्मीकगर्भ विश भो मुने ! पनः Jain Education International ॥ १ ॥ किं भोः कथं राम इति प्रगायसि मारस्त्विदानीं प्रबलो धरातले । हाहाकृतिर्नृत्यति दोषशर्वरी वल्मीक गर्भं विश भो मुने पुनः ॥ ॥२॥ शास्त्रे च शस्त्रे प्रथमं नृपोत्तमं धत्से त्विदानीं पदवित्तलोलुपाः । गृध्रा इव क्रव्यभुजो जयन्ति ते वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ ३ ॥ राज्यं प्रजानामभयं सुखाकरं चेत्ते महातङ्कविभीषिकाऽधुना । गाण्डीवटङ्कारमपि प्रतर्जति वल्मीक गर्भं विश भो मुने पुनः ॥ ॥ ४ ॥ डॉ. सुरेन्द्रमोहनमिश्रः कुरुक्षेत्रविश्वविद्यालय: पौलस्त्यदोषान्कलुषैः स्वकैर्नृपाः कुर्वन्ति चोनानपि लज्जितान्मुदा । स्वतन्त्रता वार्जिततन्त्रतां गता वल्मीक गर्भं विश भो मुने पुनः ॥ * २०.२.२००२ दिनाङ्के कुरुक्षेत्रस्य ब्रह्मसरोवरस्थकात्यायनीपीठे संस्कृतभारत्याः श्रीवाल्मीकिजयन्तीसंस्कृतकविसम्मेलने पठितम् । ६८ For Private & Personal Use Only ८) www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy