________________
-runnarurunurunninraunaruunnar
uwaunururunanuarurneaaneeruine
Triannamrurnearn
मन्दिरेषु केचिच्छ्रीरामं श्रीकृष्णं भगवन्तम् । शिवमर्चन्ति गणेशं विष्णुं केऽपि हरिं हनुमन्तम् । जपन्ति चाऽन्ये दुर्गादेवीं केचिद् भजन्ति शक्तिम् ॥ भक्तिपरा हिन्दवो ! न जाने किं किं त्वर्चितुमिच्छथ ? भारतं भो ! हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ?
(१३) साम्ये सर्वेषामधिकारः कोऽपि न केषां भारः । भारतीयसंविधानमिह सर्वेषां कण्ठे हारः । उन्नतयेऽवसरा उपलब्धाः सर्वेषां श्रीमन्तः ! किन्तु यैर्जनैरुन्नतिः कूता ते सज्जनाः कियन्तः ? कारमीरात्कन्यापर्यन्तं भारतं यदि द्रष्टुमिच्छथ ? भारतं तद् हिन्दुराष्ट्रं कथं नो निर्मातुमिच्छथ ?
urururuuuuuuuuuuuuuuru
SEXPOct
nunuuuuuuuuuuuuunnn
I
घृणा लज्जा भयं शोको जुगुप्सा चेति पञ्चमी । कुलं शीलं च जातिश्चेत्यष्टौ पाशाः प्रकीर्तिताः ।।
REG
Arunanuruuuuuuunrurururun
nnnnnnnnnnnnnnnn
६७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org