SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सैषा परा नु करुणा च कृतज्ञता च धर्मप्रधानजननी जगति प्रसिद्धा । एवं प्रसाद्य पितरावितरांश्च बन्धून् धर्मं ततोऽनुमतिमाप्य समाददीत ॥ एवं कृतेऽप्यनुमतिर्यदि नोपलब्धा निर्माय एव विदधीत ततोऽत्र मायाम् । सर्वात्मनां हि हितकृद्वरधर्मलाभः सम्पादनीय इति सोऽत्र यथाकथञ्चित् ॥ १६ स्वप्नादिकल्पितकथाभिरपि प्रबोधं नो प्राप्नुयुः परिहरेदथ तान् प्रबुद्धः । न्यायः किलात्र विषये त्यजनं स्वपित्रोः रुग्णस्थितावगदलाभकूते वनादौ ॥ १७ कश्चित्पुमान् गहनकाननमध्यभागे पित्रादियुक् स्वपितृभक्तिपर: प्रयाति । शक्यौषधो नियमघातक उग्ररुपो रोगो भवेत् पितृजनस्य कदापि तस्य ॥ १८ आलोचयेत्स गुरुषु प्रतिबद्धभावो “योग्यौषधेन रहिता न भवेयुरेते । शङ्का किलात्र गहने विपिने चिकित्सा लाभेऽथ कालसहना अधुना किलामी ॥” १९ ज ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521009
Book TitleNandanvan Kalpataru 2003 00 SrNo 09
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2003
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy